________________
प० ४६० - ४६२ ]
१. वृत्तनिरुपण - प्रकरण
। १४७
यथा वा, छन्दोमाम'*तरणिसुतातरङ्गपवनैः सलीलमान्दोलितं,
___ मधुरिपुपादपङ्कजरजः सुपूतपृथ्वीतलम् । मुरहरचित्रचेष्टितकलाकलापसंस्मारकं,
क्षितितलनन्दनं व्रज सखे ! सुखाय वृन्दावनम् ।। ४६० ॥ यथा पा, ''प्रहृत धनेश्वरस्य युधि यः समेतमायोधनम्' । इत्यादि भट्टिकाव्ये*।
इति नन्दनम् २०३.
२०४. अथ नारायः रचय न-युगलं समस्त पदे वेदसंख्याकृतं,
तदनु च कलयाशु पक्षिप्रभुं भासमानं पदे । वसुहिमकिरणप्रयुक्ताक्षरोद्भासमानं हृदा,
परिकलय फणीन्द्रनागोक्त-नाराचवृत्तं मुदा ॥ ४६१ ।। सुरपतिहरितो गलत्कुन्तलच्छाद्यमानं मुखं,
___ सपदि विरहजेन दुःखेन मित्रस्य पाण्डुप्रभम् । अनुहरति घनेन सञ्छादित: किञ्चिदुद्यत्प्रभः,
समुदितवरमण्डलोऽयं पुरः शीतरश्मिः प्रिये ! ।। ४६२ ।। यथा वा, 'रघुपतिरपि तात वेदो विशुद्धो प्रगृह्य प्रियाम् ।' इत्यदि रघुवंशे* । षोडशाक्षरप्रस्तारे नराचः, अत्र तु नाराच इत्यनयोर्भदः ।
इति नाराचः २०४. मञ्जुला इत्यन्यत्र ।
यथा
१. पंक्तिरियं नास्ति क. प्रतो । *टिप्पणी-१ छंदोमञ्जरी, द्वि० स्तबक, का० १७५ या उदाहरणम् ,, २ अहृत धनेश्वरस्य युधि यः समेतमायो धनं,
तमहमितो विलोक्य विबुधैः कृतोत्तमाऽऽयोधनम् । विभवमदेन निह नुतह्रियाऽतिमात्रसम्पन्नकं, व्यथयति सत्पथादधिगताऽथवेह संपन्न कम् ।।
[भट्टिकाव्य, सर्ग १०, प० ३७] , ३ रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां,
प्रियसुहृदि विभीषणे संगमय्य श्रियं वैरिणः । रविसुतसहितेन तेनानुयातः स सौमित्रिणा, भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम् ।।
[रघुवंश, स० १२, ५० १४] .