SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ प० ४६० - ४६२ ] १. वृत्तनिरुपण - प्रकरण । १४७ यथा वा, छन्दोमाम'*तरणिसुतातरङ्गपवनैः सलीलमान्दोलितं, ___ मधुरिपुपादपङ्कजरजः सुपूतपृथ्वीतलम् । मुरहरचित्रचेष्टितकलाकलापसंस्मारकं, क्षितितलनन्दनं व्रज सखे ! सुखाय वृन्दावनम् ।। ४६० ॥ यथा पा, ''प्रहृत धनेश्वरस्य युधि यः समेतमायोधनम्' । इत्यादि भट्टिकाव्ये*। इति नन्दनम् २०३. २०४. अथ नारायः रचय न-युगलं समस्त पदे वेदसंख्याकृतं, तदनु च कलयाशु पक्षिप्रभुं भासमानं पदे । वसुहिमकिरणप्रयुक्ताक्षरोद्भासमानं हृदा, परिकलय फणीन्द्रनागोक्त-नाराचवृत्तं मुदा ॥ ४६१ ।। सुरपतिहरितो गलत्कुन्तलच्छाद्यमानं मुखं, ___ सपदि विरहजेन दुःखेन मित्रस्य पाण्डुप्रभम् । अनुहरति घनेन सञ्छादित: किञ्चिदुद्यत्प्रभः, समुदितवरमण्डलोऽयं पुरः शीतरश्मिः प्रिये ! ।। ४६२ ।। यथा वा, 'रघुपतिरपि तात वेदो विशुद्धो प्रगृह्य प्रियाम् ।' इत्यदि रघुवंशे* । षोडशाक्षरप्रस्तारे नराचः, अत्र तु नाराच इत्यनयोर्भदः । इति नाराचः २०४. मञ्जुला इत्यन्यत्र । यथा १. पंक्तिरियं नास्ति क. प्रतो । *टिप्पणी-१ छंदोमञ्जरी, द्वि० स्तबक, का० १७५ या उदाहरणम् ,, २ अहृत धनेश्वरस्य युधि यः समेतमायो धनं, तमहमितो विलोक्य विबुधैः कृतोत्तमाऽऽयोधनम् । विभवमदेन निह नुतह्रियाऽतिमात्रसम्पन्नकं, व्यथयति सत्पथादधिगताऽथवेह संपन्न कम् ।। [भट्टिकाव्य, सर्ग १०, प० ३७] , ३ रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां, प्रियसुहृदि विभीषणे संगमय्य श्रियं वैरिणः । रविसुतसहितेन तेनानुयातः स सौमित्रिणा, भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम् ।। [रघुवंश, स० १२, ५० १४] .
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy