SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ प० ४५१ - ४५४ ] १. वृत्तनिरूपण - प्रकरण यावा, मार्कण्डेयमहामुनिविरचितचन्द्र शेखराष्टके – [ प्रथमं पद्यम् ] रत्नसानुशिरासनं रजतादिश्व ङ्ग निकेतनं, सिञ्जिनीकृतपन्नगेश्वरमच्युतानलसायकम् । क्षिप्रदग्धपुरत्रयं त्रिदशालयैरभिवन्दितं, १ यथा था, शङ्कराचार्यकृत- नवरत्नमालिकास्तोत्रे ' कुन्दसुन्दरमन्दहास विराजिताधरपल्लवा चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ।। ४५१ ।। चन्दनागुरुपङ्क रूषिततुङ्गपीनपयोधरां, मिन्दुबिम्ब निभाननामरविन्दचारुविलोचनाम् । चन्द्रशेखरवल्लभां प्रणमामि शैलसुतामहम् ।। ४५२ ॥ इत्यादि महाकविप्रबन्धेषु सहस्रशो निदर्शनानि अनुसन्धेयानि । इति चर्चरी २०० इति द्वितीयं शतकम् । २०१. श्रथ क्रीडाचन्द्र: यकारं रसेनोदितं सर्वपादेषु संधेहि युक्त', तथा धेहि पादे नगाधीशशीतांगु संख्यातवर्णम् । कवीनामधीशेन नागाधिराजेन संभाषितं तत्, यथा वा, भूषणे * १_ मुदा क्रीडया शोभितं चन्द्रसंज्ञं हृदा घेहि' वृत्तम् ।। ४५३ ।। यथा - मुनीन्द्राः पतन्ति स्म हस्तं नृपाः कर्णयुग्मे तथाधुः, सभायां नियुक्ता दधुः कम्पमुच्चैस्तदा स्तम्भसङ्घाः । सुराणां समूहेन नाश्रावि लोके तथान्योन्यवाच४ स्तदा रामसंभिन्नबाणासनाढ्यातपूर्णो त्रिलोके ।। ४५४ ।। भ्रमन्ती धनुर्मुक्तनाराचधारानिरुद्धे समस्ते, नभः प्राङ्गणे पक्षिवाय्वोः प्रयाते निरन्ते प्रशस्ते । १. नवरत्नमालिकायाः पद्यं क. प्रतौ नास्ति । ३. हि । ४. ख. वाणी । ५. ख. सनाद्यातपूर्णे । [ १४५ २. 'शीतांशु' क. प्रतो नास्ति । टिप्पणी- १ रा.प्रा.वि.प्र. ग्र० सं० १४२५० स्थ उपरोक्तपद्यं नास्ति, किन्त्वस्य स्थाने निम्नोद्धतं पद्यं वर्तते । 'पदान्यासन श्री कृतक्षोणिचक्र त्रुटन्मकु भ्रमत्तुङ्गखङ्गाङ्गविक्षेपकौबेरवैरं च दर्पम् । भुजङ्गेऽशनिः श्वासवातोच्चलच्चक्र वाला चलेन्द्र, शिवायास्तु चन्द्रचूडामणेस्ताण्डवाडम्बरं वः ॥ २६६ ॥ [वाणीभूषणम्, द्वि. प्र. प. २६८ ]
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy