________________
प० ४५१ - ४५४ ]
१. वृत्तनिरूपण - प्रकरण
यावा, मार्कण्डेयमहामुनिविरचितचन्द्र शेखराष्टके – [ प्रथमं पद्यम् ] रत्नसानुशिरासनं रजतादिश्व ङ्ग निकेतनं, सिञ्जिनीकृतपन्नगेश्वरमच्युतानलसायकम् । क्षिप्रदग्धपुरत्रयं त्रिदशालयैरभिवन्दितं,
१
यथा था, शङ्कराचार्यकृत- नवरत्नमालिकास्तोत्रे ' कुन्दसुन्दरमन्दहास विराजिताधरपल्लवा
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ।। ४५१ ।।
चन्दनागुरुपङ्क रूषिततुङ्गपीनपयोधरां,
मिन्दुबिम्ब निभाननामरविन्दचारुविलोचनाम् ।
चन्द्रशेखरवल्लभां प्रणमामि शैलसुतामहम् ।। ४५२ ॥
इत्यादि महाकविप्रबन्धेषु सहस्रशो निदर्शनानि अनुसन्धेयानि । इति चर्चरी २०० इति द्वितीयं शतकम् ।
२०१. श्रथ क्रीडाचन्द्र:
यकारं रसेनोदितं सर्वपादेषु संधेहि युक्त',
तथा धेहि पादे नगाधीशशीतांगु संख्यातवर्णम् । कवीनामधीशेन नागाधिराजेन संभाषितं तत्,
यथा वा, भूषणे *
१_
मुदा क्रीडया शोभितं चन्द्रसंज्ञं हृदा घेहि' वृत्तम् ।। ४५३ ।। यथा - मुनीन्द्राः पतन्ति स्म हस्तं नृपाः कर्णयुग्मे तथाधुः,
सभायां नियुक्ता दधुः कम्पमुच्चैस्तदा स्तम्भसङ्घाः । सुराणां समूहेन नाश्रावि लोके तथान्योन्यवाच४
स्तदा रामसंभिन्नबाणासनाढ्यातपूर्णो त्रिलोके ।। ४५४ ।।
भ्रमन्ती धनुर्मुक्तनाराचधारानिरुद्धे समस्ते,
नभः प्राङ्गणे पक्षिवाय्वोः प्रयाते निरन्ते प्रशस्ते ।
१. नवरत्नमालिकायाः पद्यं क. प्रतौ नास्ति । ३. हि । ४. ख. वाणी । ५. ख. सनाद्यातपूर्णे ।
[ १४५
२. 'शीतांशु' क. प्रतो नास्ति ।
टिप्पणी- १ रा.प्रा.वि.प्र. ग्र० सं० १४२५० स्थ उपरोक्तपद्यं नास्ति, किन्त्वस्य स्थाने
निम्नोद्धतं पद्यं वर्तते ।
'पदान्यासन श्री कृतक्षोणिचक्र त्रुटन्मकु
भ्रमत्तुङ्गखङ्गाङ्गविक्षेपकौबेरवैरं च दर्पम् ।
भुजङ्गेऽशनिः श्वासवातोच्चलच्चक्र वाला चलेन्द्र,
शिवायास्तु चन्द्रचूडामणेस्ताण्डवाडम्बरं वः ॥ २६६ ॥ [वाणीभूषणम्, द्वि. प्र. प. २६८ ]