SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ १४४ ] वृत्तमौक्तिक - द्वितीयखण्ड [५० ४४६ - ४५० २००. प्रथ चर्चरी कुण्डलं दधती सुरूपसुवर्णरावरसाहितं, नूपुरं कुचयुग्मसङ्गतदिव्यहारविभूषिता । हस्तयुक्तसुरूपकङ्कणभासिता फणिभाषिता, चर्चरी कविमानसे परिभाति भावुकदायिनी ॥ ४४६ ।। यथा रासकेलिरसोद्धतप्रियगोपवेष! जगत्पते ! दैत्यसूदन ! भोगिमद्देन ! देवदेव ! महामते ! कंसनाशन ! वारिजासनवन्द्यपाद ! रमापते !, चिन्तयामि विभो ! हरे ! तव पादुके त्रिदशर्नुते ॥ ४४७ ।। 'यथा वा, अस्मत्तातचरणानां श्रीनन्दनन्दनाष्टकेमन्दहासविराजितं मुनिवृन्दवंद्यपदाम्बुजं, सुन्दराधरमन्दराचलधारि चारु लसद्भुजम् । गोपिकाकुचयुग्मकुङ्क मपङ्करूषितवक्षसं, नन्दनन्दनमाश्रये मम किं करिष्यति भास्करिः ॥ ४४८ ।। यथा वा, तेषामेव श्रीसुन्दरीध्यानाष्टकेकल्पपादपनाटिकावृतदिव्यसौधमहार्णवे, रत्नसङ्घकृतान्तरीपसुनीपराजि विराजते, चिन्तितार्थविधानदक्षसुरत्नमन्दिरमध्यगां, मुक्तिपादपवल्लरीमिह सुन्दरीमहमाश्रये ॥ ४४६ ।। यथा वा, भूषणे* कोकिलाकलकूजितं न शृणोषि सम्प्रति सादरं, मन्यसे तिमिरापहारि सुधाकरं न सुधाकरम् । दूरमुज्झसि भूषणं विकलासि चन्दनमारुते, कस्य पुण्यफलेन सुन्दरि ! मन्दिरं न सुखायते ॥ ४५० ।। १. २. नन्दनन्दनाष्टक-सुन्दरीध्यानाष्टकञ्चेति पद्यद्वयं नास्ति क. प्रतो । ३. वाणीभूषणम्, द्वितीयाध्याय, पद्य २६६
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy