________________
प० ४४१ . ४४५ }
१. वृत्तनिरूपण - प्रकरण
[ १४३ .
अथ अष्टादशाक्षरम्
१६८. अथ लोलाचन्द्रः अश्वैः संख्याता यस्मिन् वृत्ते पादे पादे शोभन्ते कर्णाः,
पश्चाद् वेदैः संख्याता हाराः योगैश्चन्द्रस्संयुक्ता वर्णाः । लीलाचन्द्राख्यं वृत्तं प्रोक्त नागानामीशेनैतत् कान्ते !,
रन्ध्राकैर्वर्णैः संविच्छिन्नं धेहि स्वान्ते भास्वन्नेत्रान्ते ॥ ४४१॥
यथा
हालापानोघूर्णन्नेत्रान्तस्तुच्छीकुर्वत्कैलासं भासा,
नीलाम्भोजप्रोद्यच्छोभावत् स्कन्धं द्वन्द्वे संराजद्वासाः । मालां वक्षःपीठे बिभ्राणो न्यक्कुर्वन्ती कान्त्यालीन् तूर्णं, तालाङ्कस्सर्वेषां लोकानां कल्याणोघं दद्यात् सम्पूर्णम् ॥४४२॥
इति लीलाचन्द्रः १६८.
१६६. अथ मजीरा पूर्व' कर्णत्रित्वं कारय पश्चाद्धेहि भकारं दिव्यं,
हारं वह्निप्रोक्त धारय हस्तं देहि मकारं चान्ते । रन्ध्रर्वणैर्विश्रामं कुरु पादे नागमहाराजोक्त,
मञ्जीराख्यं वृत्तं भावय शीघ्रं चेतसि कान्ते ! स्वीये ॥ ४४३ ।।
यथा
सिन्धुर्गम्भीरोऽयं राजति गन्तारः कपयस्तत्पारं,
शैले शैले केकी कूजति वातोऽयं मलयाद्रेर्वाति । लङ्कायां वैदेही तिष्ठति कामोऽयं पुरतः सज्जास्त्रः,
सामग्रीयं तावल्लक्ष्मण सर्वं पूर्वकृतस्याधीनम् ।। ४४४ ।। यथा वा, भूषणे'*प्रौढध्वान्ते गर्जद्वारिदधाराधारिणि काले गत्वा,
त्यक्त्वा प्राणानग्रे कौलसमाचारानपि हित्वा यान्ती। कृत्वा सारङ्गाक्षी साहसमुच्चैः केलिनिकुञ्ज शून्यं, दृष्ट्वा प्राणत्राणं भावि कथं वा नाथ ! वद प्रेयस्याः ॥४४५।।
इति मजीरा १६९.
१ ख. पूर्णम् । . *टिप्पणी-१. वाणीभूषणम्, द्वितीयाध्याय, पद्य २६४