SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ १४० ] वृत्तमौक्तिक-द्वितीयखण्ड [५० ४२८ - ४३१ यथा अनुलवमूर्च्छया क्षपितदेहलता गलता, नयनजलेन दूषितमुखी' तव भूमिसुता। रघुवरमुद्रिकां हृदि निधाय सुखातिशय मुकुलितलोचना क्षणमभूदमृतस्नपिता ॥ ४२८ ।। यथा वा, श्रीभागवते दशमस्कन्धे वेदस्तुतौ - जय ! जय ! जयजामजितदोषगृहीत 'गुणाम् । इत्यादि । इति नईटकम् १९२. अथ कोकिलकम् मुनिरसवेदैविरतिर्यदि कोकिलकं तदेदमेव भवेत् । तदुदाहरणं लक्षणवाक्ये ज्ञेयं सुधीभिरिति ॥ ४२६ ॥ थापा, छन्दोमञ्जर्याम् *- . लसदरुणेक्षणं मधुरभाषणमोदकरं, ___ मधुसमयागमे सरसकेलिभिरुल्लसितम् । अलिललिता तिं रविसुतावनकोकिलकं, ननु कलयामि तं सखि ! सदा हृदि नन्दसुतम् ॥ ४३० ॥ गणविरचना सैव, विरतिकृत एवात्र भेद इति नामान्तरम् । इति कोकिलकम् । १९३. प्रथ हारिणी कर्णं कृत्वा कनकललितं ताटङ्कसंराजितं, संबिभ्राणा द्विजमथ रुतस्वर्णाचितौ नूपुरौ । पुष्पं हारौ सरसवलयं संधारयन्ती मुदा, वेदैः षड्भिविरचितयतिः शैलोदिता हारिणी॥ ४३१ ।। १. ख. दूषितमुखा। २. ख. गृभीतगुणाम् । * टिप्पणी-१. जय जय जयजामजितदोषगृभीतगुणां - त्वमसि यदात्मना समवरुद्धसमस्तभागः । अगजगदोकसामखिलशक्त्यवबोधक ते क्वचिदजयात्मना च चरतोऽनुचरेनिगमः ।। [भागवत-दशमस्कन्ध, अ० ८७, श्लो० १४] . २. छन्दोमंजरी, द्वि० स्त० का० १६७ ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy