SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ प० ४३२-४३६ ] यथा यथा यथा १. वृत्तनिरूपण - प्रकरण बद्ध्वा सिन्धुं नगरमिह मे रामः समायात्ययं, रोद्धु ं श्रुत्वा दशमुख इति प्रीतोऽभवत्तत्क्षणम् । बाह्वोः कण्डूं. गमयितुमना पश्चान्नरं राघवं, श्रुत्वाऽवज्ञाकलुषितमना लङ्केश्वरोऽभूत्तदा ।। ४३२ ॥ इति हारिणी १९३. १६४. श्रथ भाराक्रान्ता श्रादौ कुर्यान् मगण-भगणी ततो नगणो मतः, फं दद्यात्तदनुरुचिरं विधेहि करं ततः । मेरुं हारं विरचय ततः फणीश्वरभाषिता, भाराक्रान्ता जलनिधिरस विरामयुता मता ।। ४३३ ॥ सिन्धोर्बन्धं रघुवरकृतं निशम्य दशाननो, दध्यौ मूद्धर्ना सपदि बहुधा व्यधाच्च विधूननम् । शङ्के च्योतन्मणिकपटतो रघूत्तमरागिणी, सत्यामाख्यां जगति तनुते तदा कमलालया ॥ ४३४ ॥ इति भाराक्रान्ता १६४. १९५. अथ मतङ्गवाहिनी हारमेरुजक्रमेण जायते यदा विराजिता, शैलभूमिसंख्यकाक्षरैस्तथा भवेद् विकासिता । पण्डितावली विनोदका रिपिङ्गलेन भाषिता, जायते तङ्गवाहिनी गुणावलीविभूषिता ॥ ४३५ ।। [ १४१ नौम्यहं विदेहाति शरासनस्य 'भञ्जकं, बाविहारिणं विभीषणस्य राज्यसञ्जकम् । लक्ष्यवेधने तथा सदा शरासनस्य' धारिणं, रावणदहं कठोरभानुवंशदीप्तिकारणम् ।। ४३६ ॥ इति मतङ्गवाहिनी १६५. १ ख योद्धम् । २ ख मूर्द्धं नः । ३, चिह्न, नगर्तोऽशः क. प्रतो नास्ति ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy