________________
५० ४२४.४२७ ]
१. वृत्तनिरूपण - प्रकरण
[१३६
यथा
यथा वा, कृष्णकुतूहले
हृत्वा ध्वान्तस्थितमपि वसुप्रक्षिपत् पक्ष्म[राजि-]
स्पन्दं विन्दन् व्रजति कुहचित् कैश्चनालक्ष्यमाणः । छिद्राणि द्राक् कलयति शयाशक्यशिक्यस्थभाण्डे', निद्रां भक्त्वा द्रवति जवतस्ताडयत् सुप्तबालात् ।। ४२४ ।। (?)
इति मन्दाक्रान्ता १६०.
१६१. अथ वंशपत्रपतितम् कारय भं ततोऽपि रगणं रचय न-भगणौ,
धेहि नकारमेरुवलयान् तदनु सुललितान् । व्योमसुधांशुभिः कुरु हयैः तदनु च विरतिः२,
चेतसि वंशपत्रपतितं रचय फणिकृतम् ।। ४२५ ॥ जानकि ! नैव चेतसि कृथा रजनिचरमति,
राघवदूततामुपगतं कलय हृदि निजे । जल्पति मारुताविति तदा जनकतनयया
दत्त न मुद्रिकाऽपि कलिता जलपिहितदृशा ।। ४२६ ।। 'सम्प्रति लब्धजन्म शनकः कथमपि लघुनि ।' इति किरातार्जुनीये*।
इति वंशपत्रपतितम् १९१. स्त्रीलिङ्गमिति केचित् । वंशवदनम् इति शाम्भवे तस्यैव नामान्तरमुक्तम् ।
१६२. अथ नईटकम् कुरु नगणं ततः कलय जं वद भं च ततो,
__ जगणयुगं ततो रचय कारय मेरुगुरू । फणिपतिभाषितं मुनिविधूदितवर्णधरं,
कविजनमोहकं हृदि विधारय नईटकम् ॥ ४२७ ॥
यथा वा
१. ख. भारो। २. ख. विरतिं । ३. ख. हन्त । *टिप्पणी-१ सम्प्रति लब्धजन्म शनकैः कथमपि लघुनि,
क्षीणपयस्युपेयुषि भिदां जलधरपटले। खण्डितविग्रहं बलभिदो धनुरिह विविधाः, पूरयितु भवन्ति विभवशिखरमणिरुचः ॥४३॥
[किरातार्जुनीयम् स० ५, प० ४३]