SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ १३८ ] वत्तमौक्तिक - द्वितीयखण्ड [५० ४२० - ४२३ यथा घा, कृष्णकुतूहलेहसितवदने दृष्ट्वा चेष्टां सुतस्य सविस्मये, ययतुरथ ते गोपापत्यौ तदद्भुतमन्यतः । तदनु कतिचिद् बाला मात्रे बलेन सहोचिरे, मृदमनुपदं कृष्णः प्राशीदिति प्रतिभाजुषः ॥ ४२० ॥ यथा वा, लक्ष्यलक्षणयुक्त तत्रैवग्रहिलहृदयोदञ्चत्तत्तद्गतिप्रतिभाजुषां, त्रिभुवनपतिप्रत्यासत्तिस्फुरत्पुलकस्पृशाम् । शिथिलकबरीबन्धस्रस्तस्रजां हरिणीदृशां, ___ न समरसतः कायप्रायो लघुर्गुरुरप्यभूत् ॥ ४२१ ।। श्लेषार्थ ऊहनीयः । यथा वा- 'अथ स विषयव्यावृत्तात्मा यथाविधिसूनवे*।' इत्यादि रघुवंशे महाकाव्यादिसत्कविप्रबन्धेषु च भूमनिदर्शनानि ।। इति हरिणी १८६. १६०. प्रथ मन्दाक्रान्ता कौं पुष्पद्वितयसहितौ गन्धवद्धस्तयुक्ता, __ हारं रूपं तदनु वलयं स्वर्णसञ्जातशोभम् । संबिभ्राणा विरुतललिती नूपुरौ वा पदान्ते । मन्दाक्रान्ता जयति निगमैश्छेदयुक्ता रसैश्च ॥ ४२२ ।। यथा सिन्धोष्पारे दशमुखपुरी वानरास्तत्र दूताः, पम्पाशम्पाशतयुतचलनीलमेघावलीकाः । वासः केकाकवलिततटे मादृशामृष्यमूके, दैवो वामः पुनरयमतो भावि किं किं न जाने ॥ ४२३ ।। *टिप्पणी- १. अथ स विषयव्यावृत्तात्मा यथाविधिसूनवे, नृपतिककुदं दत्वा यूने सितातपवारणम् । मुनिवनतरुच्छायां देव्या तया सह शिश्रिये, गलितवयसामिक्ष्वाकूरणामिदं हि कुलव्रतम् ।। [रघुवंश, स० ३, प० ७०]
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy