SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ प०४०५ - ४०६ ] तत्र प्रथमम् यथा यथा अथ सप्तदशाक्षरम् १८५. लीलाधृष्टम् वृत्ते यस्मिन्नष्टौ पादे कर्णाः संयुक्ता संदृश्यन्ते, हारश्चैकः प्रान्ते यस्मिन् वर्णाः शैलश्चन्द्रैः शोभन्ते । सर्वेषां नागाणामीशेनैतत्संप्रोक्त धेहि स्वान्ते, १. वृत्तनिरूपण - प्रकरण वारां राशौ सेतुं बद्ध्वा लङ्कायामातङ्कौघं दास्यन्, नानावर्णैः सुग्रीवाद्यः लङ्कायां भिन्नं दुर्गं कुर्वन् । सीता चित्ते प्रेमाधिक्यैः लोहैः कीलेग्रणीवोत्कीर्णाः, भूपालानां चित्तानन्दस्थानं लीलाधृष्टाख्यं कान्ते ! ।। ४०५ ।। १८६. अथ पृथ्वी पयोधरविराजिता करसुवर्णवत्कङ्कणा, काकुत्स्थः कल्याणं कुर्याद युष्माकं क्रव्यादाब्धि तीर्णः ॥ ४०६ || इति लीलाधृष्टम् १८५. सुगन्धकुसुमोज्ज्वला सरसहा रसंशोभिनी । सुरूपयुतकुण्डला कनकरावसुनपुरा, १. ख. लंकाया । वसुप्रथितसंस्थितिर्जगति भाति पृथ्वी सदा ।। ४०७ ॥ हरभु जगनायकं निज गिरिं भवानीपतिः, गजेन्द्रममराधिपो निजमरालमब्जासनः । द्विजा विबुधकूलिनी जगति जायमाने नृप !, पथावा, कृष्णकुतूहले - त्वदीययशसोज्ज्वले किल गवेषयन्त्यातुराः ।। ४०८ ।। अनेन नयताऽधुना महदुलूखलं शाखिनो, राति गमन्तरा ककुभयोरिह कामता । इतीरयति केचन श्रदधुराशु गोपान्हृदा, [ १३५ पुरो विहरति स्वके शिशुकदम्बके नापरे ।। ४०६ ।। इत्यादि शतशो निदर्शनानि काव्येषु । इति पृथ्वी १८६.
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy