________________
प०४०५ - ४०६ ]
तत्र प्रथमम्
यथा
यथा
अथ सप्तदशाक्षरम्
१८५. लीलाधृष्टम्
वृत्ते यस्मिन्नष्टौ पादे कर्णाः संयुक्ता संदृश्यन्ते,
हारश्चैकः प्रान्ते यस्मिन् वर्णाः शैलश्चन्द्रैः शोभन्ते । सर्वेषां नागाणामीशेनैतत्संप्रोक्त धेहि स्वान्ते,
१. वृत्तनिरूपण - प्रकरण
वारां राशौ सेतुं बद्ध्वा लङ्कायामातङ्कौघं दास्यन्,
नानावर्णैः सुग्रीवाद्यः लङ्कायां भिन्नं दुर्गं कुर्वन् । सीता चित्ते प्रेमाधिक्यैः लोहैः कीलेग्रणीवोत्कीर्णाः,
भूपालानां चित्तानन्दस्थानं लीलाधृष्टाख्यं कान्ते ! ।। ४०५ ।।
१८६. अथ पृथ्वी
पयोधरविराजिता करसुवर्णवत्कङ्कणा,
काकुत्स्थः कल्याणं कुर्याद युष्माकं क्रव्यादाब्धि तीर्णः ॥ ४०६ || इति लीलाधृष्टम् १८५.
सुगन्धकुसुमोज्ज्वला सरसहा रसंशोभिनी ।
सुरूपयुतकुण्डला कनकरावसुनपुरा,
१. ख. लंकाया ।
वसुप्रथितसंस्थितिर्जगति भाति पृथ्वी सदा ।। ४०७ ॥
हरभु जगनायकं निज गिरिं भवानीपतिः,
गजेन्द्रममराधिपो निजमरालमब्जासनः । द्विजा विबुधकूलिनी जगति जायमाने नृप !,
पथावा, कृष्णकुतूहले -
त्वदीययशसोज्ज्वले किल गवेषयन्त्यातुराः ।। ४०८ ।।
अनेन नयताऽधुना महदुलूखलं शाखिनो,
राति गमन्तरा ककुभयोरिह कामता । इतीरयति केचन श्रदधुराशु गोपान्हृदा,
[ १३५
पुरो विहरति स्वके शिशुकदम्बके नापरे ।। ४०६ ।। इत्यादि शतशो निदर्शनानि काव्येषु ।
इति पृथ्वी १८६.