________________
१३४ ]
यथा
यथा -
वृत्तमक्तिक द्वितीयखण्ड
-
93
१८३. प्रथ ललना
प्रथमं कलय करतलमात्मना ह्यपथां',
ललनां नगणयुगलवतीं जभाकलिताम् । फणिराज भणितगुण (रु) विराजितामतुलां,
कलयाशु सपदि सुजनमानसे वलिताम् ।। ४०१ ॥
विदधातु सकलफलमनारतं तनुते,
सनकादिनिखिलमुनिनतो वने वनिते ! 1
व्रजराजतनय इह सदा हृदा कलितः,
स चराचरजनतनुमहोदधौ फलितः ॥ ४०२ ॥ इति ललना १८३.
१८४. अथ गिरिवरधृतिः
[ प० ४०१-४०४
www.m
शरपरिमितमिह नगणमनु कुरुत,
विधुविरचितमथ लघुमपि रचयत । फणिपतिरिति किल मधुरमनुवदति,
कलयत निजहृदि गिरिवरधृतिरिति ।। ४०३ ॥
विशिखनिचयहत निखिल रजनिचर !,
निजभुजयुगबलरण विनिहतखर ! |
विबुधनिहतभय ! दशमुखकुलहर !,
दशरथनृपसुत ! जय ! जय ! रघुवर ! ।। ४०४ ।। इति गिरिवरधृतिः १८४.
अचलधृतिः १ * इत्यन्यत्र ।
3
'अत्रापि प्रस्तारगत्या षोडशाक्षरस्य पञ्चषष्टिसहस्राणि पञ्चशतानि षट्त्रिंशदुत्तराणि ६५५३६ भेदास्तेषु कियन्तो लक्षिताः, शेषभेदाः प्रस्तार्य स्वेच्छया नामानि चारयज्या ( विचार्य) लक्षणीया इत्युपदिश्यते ।
इति षोडशाक्षरम् ।
१. ख. ह्यथ ताम् । २. ख बलितम् । ३ पंक्तित्रयं नास्ति क. प्रतौ ।
* टिप्पणी - १ छन्दोमञ्जरी, द्वितीयस्तबक, का० १५५
- २ षोडशाक्षरवृत्तस्योपलब्धशेषभेदाः पञ्चमपरिशिष्टे पर्यालोच्याः ।