SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ प० ३६५ - ४०० ] १. वृत्तनिरूपण -प्रकरण m यथा यथा १८०. अथ शैलशिखा धेहि भकारमत्र खगराजमवेहि ततः, __कारय नं ततोऽपि भगणो भगणेन युतः । नूपुरमेकसंख्यमवधेहि पदान्तगतं, शैलशिखाभिधं त्वमवधारय नागकृतम् ।। ३६५ ।। गोपवधूमयूरवनितानवमेघनिभः, दानवसङ्घदारण विधावतिसप्रतिभः । तुम्बरुनारदादिकमनःसरसीषु गजः, वाञ्छितमातनोतु तव गोपपतेस्तनुजः ।। ३६६ ।। इति शलशिखा १८०. १८१. अथ ललितम् कारय भं ततोऽपि रगणं विधेहि नगणं, पक्षिपति विधारय पुनस्तथैव नगणम् । कङ्कणमन्तगं कुरु समस्तपादविरतो, घेहि मनः सदैव ललिते फणीश्वरकृतौ ॥ ३६७ ।। अत्रापि सप्तभिर्नवभिः प्रायो विरतिर्भवतीति उपदिश्यते । गोपवधूमुखाम्बुजविकासने दिनपतिः, दानवसङ्घमन्तकारिदारणे मृगपतिः । लोकभयापहः सकलवन्द्यपादयुगलः, शं कुरुतां ममापि च विलोलनेत्रकमलः ॥ ३६८ ।। इति ललितम् १८१. १८२. अथ सुकेसरम् नगण-सेगणौ विधेहि जगणं ततः परं, सगण-जगणौ च नूपुरमथोऽनन्तरम् । फणिनृपतिभाषितं रसविधूदिताक्षरं, कलय हृदये सदा सुखकरं सुकेसरम् ॥ ३६६ ॥ नरपतिसमूहकण्ठतटघट्टनोद्भव रुडुगणनिभः स्फुलिङ्गनिकरैर्भयानकः । बिलसति नृपेन्द्रशत्रुगणधूमकेतुवत्. तव रणविधौ स्थितः करतले कृपाणकः ।। ४०० ।। इति सुकेसरम् १८२. बथा
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy