SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ १३६ ] वृत्तमौक्तिक - द्वितीयखण्ड [५० ४१० - ४१४ १८७. अथ मालावती द्विजविलसिता पयोधरविराजिता हारिणी, सरसकरयुक्सुवर्णवलया लसत्कुण्डला । विरुतयुतनूपुरा मुनिदिगीशसंख्याक्षरा, भुजङ्गपतिभाषिता जगति भाति मालावती ।। ४१० ॥ यथा वनचरकदम्बकैरपरसिन्धुशोभाधरैः, ___ करजदशनायुधैर्जलधिनीरमाच्छादयन् । रघुपतिरुपागतः सखि ! निशाचराधीश्वरं, रणभुवि निहत्य दास्यति तवातुलं सम्मदम् ॥ ४११ ।। ___ इति मालावती १८७. मालाधर इति पिङ्गले * नामान्तरम् । १८८. अथ शिखरिणी सुरूपं स्वर्णाढय श्रवणमधिताटङ्कयुगलं, सदा संबिभ्राणा द्विजमथ सुपुष्पाढयवलयौ । सुरूपं हस्ताग्रं तदनु दधतो राजति रसः, शिवैश्छिन्ना नागप्रथितमहिमेयं शिखरिणी ॥ ४१२ ।। यथा दिशि स्फारीभूतैः कविनिकरगीतैस्तव रण स्तवैर्वात्याचद्विगुणितरयः क्षोणितिलकः । प्रतापो दावाग्निस्तव खरकरस्पर्शकठिनो, विपक्षक्षोणीन्द्रः प्रथितवनमत्र प्रभवति' ॥ ४१३ ।। यथा वा, ममैव पवनदूते खण्डकाव्येयदा कंसादीनां निधनविधये यादवपुरी, गत: श्रीगोविन्दः पितृभवनतोऽङ्करसहितः । तदा तस्योन्मीलविरहदहनज्वालगहने, पपात श्रीराधाकलिततदसाधारणरतिः ।। ४१४ ।। १. ख. प्रदति । *टिप्पणी-१ प्राकृतपैगलम, द्वितीयपरिच्छेद, पद्य १७८
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy