________________
१३० ]
यथा
यथा
यथावा, भूषणे
वृत्तमौक्तिक - द्वितीयखण्ड
१७३. प्रथ चञ्चला
'हारमेरु क्रमेण यद्विराजते सुकेशि !,
षोडशाक्षरेण यद् विकासितं भवेत् सुवेषि ! | पिङ्गलेन भाषितं समस्त नागनायकेन,
तद्धि चञ्चलाभिधं कवीन्द्रमोददायकेन ॥ ३८० ॥
आलि ! रासजातलास्यलीलया सुशोभितेन, गैरिकादिधातुवन्यभूषणानुभूषितेन । गोपिका विमोहराव वंशिका विनोदितेन,
1
मन्मनो हृतं व्रजाटवीषु केलिमोदितेन ।। ३८१ ॥
[१०३८०-३६४
आलि ! याहि मञ्जुकुञ्जगुञ्जितालिलालितेन, भास्करात्मजाविराजिराजि' तीरकाननेन । शोभिते स्थले स्थितेन सङ्गता यदूत्तमेन,
माधवेन भाविनी तडिल्लतेव नीरदेन ॥ ३८२ ।। इति चञ्चला १७३. एतस्यैवान्यत्र चित्रसङ्गम्** इति नामान्तरम् ।
१७४. श्रथ मदनललिता
कर्णं कृत्वा कनकरुचिरं ताटङ्कसहितं,
संविभ्राणाद्विजमथ पुनः स्वर्णाढयवलया । हारी धृत्वा कुसुमकलितौ हस्तेन रुचिरा,
वेदैः षड्भिर्मदन ललिता छिन्ना रसयतिः ।। ३८३ ॥
कालिन्दी तटभुवि सदा केलीसु ललितं,
राधाचित्तप्रणयसदनं गोपेषु (पीसु ) वलितम् ।
संबिभ्राणं विरुतरुचिरं वंशं करतले,
ध्यायेन्नित्यं व्रजपतिसुतं चित्तेऽतिविमले ॥ ३८४ ॥ sa मदनला १७४.
१. ख. हारमेरुजक्रमेण सद्विराजते पुरेण, यद्विकासितं भवेत् सुकेशि षोडशाक्षरेण । २. ख. रम्यतीरकाननेन । ३. ख. तटपरिसरे ।
★ टिप्पणी - १. वाणीभूषणम्, द्वितीयाध्याय, पद्य २७८
२. छन्दोमञ्जरी, द्वितीयस्तबक, कारिका १४८