________________
५० ३८५ - ३८६]
१. वृत्तनिरूपण - प्रकरण
[ १३१
१७५. अथ वाणिनी कुरु नगणं विधेहि जगणं ततो भकारं,
जगणमथोऽपि रेफयुतमन्तजातहारम् । षडधिकपंक्तिवर्णकलितं सुवृत्तसारं,
__ कलयत वाणिनीति कविभिः कृतप्रचारम् ॥ ३८५ ।।
यथा
अनवरतं खरांशुतनयाचलज्जलौघैः,
___ तटभुवि 'संलुप्ते 'ऽखिलनृणां विनाशिताघः । द्विजजनसाधिताऽनुपमसप्ततन्तुभोक्ता,
पशुपजनैर्हरिः सह वनोदनं जघास' ॥ ३८६ ॥
इति वाणिनी १७५.
१७६. अथ प्रवरललितम् यकारं पूर्वस्मिन् रचय मगणं धारयाशु,
नकारं हस्तं च प्रथय रगणं धेहि वासु । गुरुं पादस्यान्ते विरचय फणीन्द्रेण गीतं,
___ सुहास्ये विश्रामं प्रवरललितं नाम वृत्तम् ।। ३८७ ।।
यथा
तडिल्लोलैर्मेदिशि दिशि महाध्वानवद्भि
गजानीकाकारैरनवरतमापः सृजद्भिः । व्रजं भीतं वीक्ष्य द्रुतमचलराजं कराग्रे,
दधद्रक्षां कुर्यात् भवजलनिधावत्युदग्रे ।। ३८८।। इति प्रवरललितम् १७६.
१७७. अथ गरुडरुतम् द्विजवरमत्र धेहि रगणं नकारं ततः,
कुरु रगणं ततोऽपि रगणः पदान्ते मतः । षडधिकपंक्तिवर्णकलितं समस्ते पदे,
गरुडरुतं समस्तफणिराजचित्तास्पदे ।। ३८६ ।।
१. ख. विटपितले लुते । २. क. वतोदनं भुक्ति । ३. ख. छन्नं ।। *टिप्पणी-१ अत्र पादे नगणमनु जगणोपस्थितियुक्ता किन्त्वत्र ‘संलुप्ते' इति पाठे यगणो
जायते तदयुक्तम् ।