SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ १० ३७५ - ३७६ । १. वृत्तनिरूपण-प्रकरण [ १२६ यथा १७१. अथ पञ्चचामरम् शरेण नूपुरेण यत्क्रमेण भाविताक्षरं, वसुप्रयुक्तभेदभाग् भवेच्च षोडशाक्षरम् । फणीन्द्रराजपिङ्गलोक्तमुक्तमत्र भासुरं, विधेहि मानसे सदैव चारु पञ्चचामरम् ।। ३७५ ।। कठोरठात्कृतिध्वनत्कुठारधारभीषणं, स्वयं कृतप्रतिज्ञया सहस्रबाहुदूषणम् । समस्तभूमिदक्षिणे मखे मुनीन्द्र तोषणं, नतो महेन्द्रवासिनं भृगुन्तु' वंशभूषणम् ॥ ३७६ ।। यथा वा, अस्मद्वृद्धप्रपितामह-श्रीरामचन्द्रभट्टमहाकविपण्डितविरचित दशावतारस्तोत्रे जामदग्न्यवर्णनेअकुण्ठधार भूमिदार कण्ठपीठलोचन क्षणध्वनवनत्कृतिक्वणत्कुठारभीषण । प्रकामवाम जामदग्न्यनाम राम हैहय क्षयप्रयत्ननिर्दय व्ययं भयस्य जम्भय ।। ३७७ ।। इति पञ्चचामरम् १७१. एतस्यैव अन्यत्र नराचम्' इति नामान्तरम् । १७२. प्रथ नीलम् वेद-भकारविराजितमद्भुतवृत्तवरं, भामिनि ! भावय चेतसि कङ्कणशोभि करम् । पिङ्गलनागसुभाषितमालि विमोहकरं, नीलमिदं रसभूमिविभावितवर्णधरम् ।। ३७८ ॥ पर्वतधारिणि गोपविहारिणि 'नन्दसुते, सुन्दरि हारिणि'२ कंसविदारिणि बालयुते । पङ्कजमालिनि केलिषु शालिनि में सुमति र्वेणुविराविणि भूम(भ)रहारिणि जातरतिः ।। ३७६ ।। इति नीलम् १७२. बथा १. ख. भूगुरुः । '-'२. क. प्रतो नास्ति ।। *टिप्पणी-१. वाणीभूषणम्, द्वितीयाध्याय, प० २७३
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy