________________
१० ३७५ - ३७६ ।
१. वृत्तनिरूपण-प्रकरण
[ १२६
यथा
१७१. अथ पञ्चचामरम् शरेण नूपुरेण यत्क्रमेण भाविताक्षरं,
वसुप्रयुक्तभेदभाग् भवेच्च षोडशाक्षरम् । फणीन्द्रराजपिङ्गलोक्तमुक्तमत्र भासुरं,
विधेहि मानसे सदैव चारु पञ्चचामरम् ।। ३७५ ।। कठोरठात्कृतिध्वनत्कुठारधारभीषणं,
स्वयं कृतप्रतिज्ञया सहस्रबाहुदूषणम् । समस्तभूमिदक्षिणे मखे मुनीन्द्र तोषणं,
नतो महेन्द्रवासिनं भृगुन्तु' वंशभूषणम् ॥ ३७६ ।। यथा वा, अस्मद्वृद्धप्रपितामह-श्रीरामचन्द्रभट्टमहाकविपण्डितविरचित दशावतारस्तोत्रे जामदग्न्यवर्णनेअकुण्ठधार भूमिदार कण्ठपीठलोचन
क्षणध्वनवनत्कृतिक्वणत्कुठारभीषण । प्रकामवाम जामदग्न्यनाम राम हैहय
क्षयप्रयत्ननिर्दय व्ययं भयस्य जम्भय ।। ३७७ ।।
इति पञ्चचामरम् १७१. एतस्यैव अन्यत्र नराचम्' इति नामान्तरम् ।
१७२. प्रथ नीलम् वेद-भकारविराजितमद्भुतवृत्तवरं,
भामिनि ! भावय चेतसि कङ्कणशोभि करम् । पिङ्गलनागसुभाषितमालि विमोहकरं,
नीलमिदं रसभूमिविभावितवर्णधरम् ।। ३७८ ॥ पर्वतधारिणि गोपविहारिणि 'नन्दसुते,
सुन्दरि हारिणि'२ कंसविदारिणि बालयुते । पङ्कजमालिनि केलिषु शालिनि में सुमति
र्वेणुविराविणि भूम(भ)रहारिणि जातरतिः ।। ३७६ ।।
इति नीलम् १७२.
बथा
१. ख. भूगुरुः । '-'२. क. प्रतो नास्ति ।। *टिप्पणी-१. वाणीभूषणम्, द्वितीयाध्याय, प० २७३