SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ १२८] बत्तमौक्तिक-द्वितीयखण्ड [ ५० ३७१ - ३७४ पथा १६९. प्रथ उडुगणम् । भुवनविरचितमिह लघुमुपनय , तदनु विधुकृतलघुमिह विरचय । उडुगणमखिलहृदयकृतसदन मृषिकृतविरतिमनुकुरु सुवदन ! ॥ ३७१ ।। दहनगतमलकनकनिभवसन, कटिधृतविरुतरुचिरवररसन । सुरकृतनमन जलनिधिनिवसन, __शमनुविरचय कुसुमनिभहसन ॥ ३७२॥ इति उडुगणम् १६६. 'अत्रापि प्रस्तारगत्या पञ्चदशाक्षरस्य द्वात्रिंशत्सहस्राणि सप्तशतानि अष्ट षष्ट्य त्तराणि ३२७६८ भेदास्तेषु आद्यन्तसहिताः कियन्तः प्रोक्ताः, शेषभेदाः प्रस्तार्य लक्षणीया इति दिक् । इति पञ्चदशाक्षरम्। अथ षोडशाक्षरम् १७०. रामः यस्मिन्नष्टौ पादस्थित्या युक्ताः संदृश्यन्ते कर्णाः, संशोभन्ते पादे पादे शृङ्गारैः संख्याता वर्णाः । यस्मिन् सर्वस्मिन् पादे स्याद् वेदैर्वेदैर्यद्विश्रामः, सर्पाणामीशेन प्रोक्तः सच्छन्दः स्युः (स्तु) प्रेष्टो रामः ॥३७३।। इन्द्राद्यैर्देवेन्द्रनित्यं वन्द्यः पायाल्लोकं रामः, लक्षाणां दातृत्वे दक्षः सर्वेषां क्षत्राणां वामः । अङ्गीकृत्यात्यन्वं पित्रा दत्तामाज्ञां शस्त्रं वेगात्, मातुर्मूनि च्छेदे' बिभ्रद् यो वै हस्ते कम्पं नागात् ॥ ३७४ ।। इदमेवाऽन्यत्र ब्रह्मरूपकम् *इति नामान्तरं लभते । इति राम: १७०. यथा १. पंक्तित्रयं नास्ति क. प्रतो। २. ल. मातमद्धच्छेवे । * टिप्पणी-१ ग्रन्थान्तरेषु पञ्चदशाक्षरवृत्तस्योपलब्धशेषभेदाःपञ्चमपरिशिष्टे द्रष्टव्याः। * टिप्पणी-२ प्राकृतपैंगलम् द्वितीयपरिच्छेद, प० १७४
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy