SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ यथा पा० ३५४ . ३५६ ] १. वृत्तनिरूपण -प्रकरण [१२५ mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmms तापकर-कामशर-शल्यवरकीलितं', ___ मामिह हि पश्य जहि कोपमतिशीलितम् ॥ ३५४ ।। इति निशिपालकम. १६१. १६२. प्रथ विपिनतिलकम् रचय नगणं तदनु धेहि हस्तं मुदा, ___ नगणसहितं रगणयुग्ममन्ते सदा । रसनवयति फणिपभाषितं सुन्दरं । विपिनतिलकं कलय बाणविध्वक्षरम् ॥ ३५५ ।। नरवरपतेरिव नराः शशाङ्कांशवः, तिमिरनिकरः सपदि चोरवद् गच्छति । अयमपि रविः सखि ! हृताधिकारिप्रभः, कथयति विधोः खगकुलं जयं बंदिवत् ।। ३५६ ।। यथा वाजयति करुणानिधिरशेषसत्तारकः, कलितललितादिवनितामनोहारकः । सकलधरणीपकुलमण्डलीपालकः, परमपदवीकरणदेवकीबालकः ॥ ३५७ ।। इति विपिनतिलकम् १६२. १६३. अथ चन्द्रलेखा कर्णे ताटङ्कयुग्मं पुष्पाढयहारौ दधाना, बिभ्राणा नूपुरस्य द्वन्द्वं सुररावं सुचित्तम् । पादान्ते धारयन्ती वीणां सुवर्णावियुक्तां, नागोक्ता चन्द्रलेखा सप्ताष्टछेदैरमुक्ता ।। ३५८ ॥ नित्यं वन्दे महेशं गौरीशरीरार्द्धयुक्त, दग्धाऽनङ्गं पुरारि वेतालसङ्घरमुक्तम् । बिभ्राणं चन्द्रलेखां नृत्येष कृत्ति धुनानं, गङ्गासञ्जातसङ्गं दृष्टया त्रिलोकी पुनानम् ॥ ३५६ ।। इति चन्द्रलेखा १६४. चण्डलेखा इत्यन्यत्र । यथा १. तल्पभरशीलितम्, 'वाणीभूषणे'। २. शेषमतिसञ्चितम् 'वाणीभूषणे' ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy