SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ १२६ ] वृत्तमौक्तिक-द्वितीयखण्ड [प०३६०-३६४ यथा १६४. अथ चित्रा कर्ण द्वन्द्वं ताटङ्काभ्यां योजितं कारयित्वा, हारौ बिभ्राणा स्वर्णाढय पुष्पयुक्तं तथैव । तिथ्युक्तैर्वर्णैः संयुक्ता कङ्कणी धारयन्ती, शोभां धत्ते चित्रां चित्रा शब्दवन्नूपुराभ्याम् ॥ ३६० ।। कालिन्दीकूले केलीलोलं वधू'सङ्घयुक्त, ___ वन्दे गोपालं रक्षायां नन्दगोपस्य सक्तम् । हस्तद्वन्द्वे धृत्वा श्वासैवंशिकां पूरयन्तं, दैतेयान् हत्वा देवानां संकटं दूरयन्तम् ॥ ३६१ ।। इति चित्रा १६४. चित्रमिदमन्यत्र । १६५. अथ केसरम् कुरु नगणं ततोऽपि च विधेहि भूपति, ___ भगणपयोधरौ तदनु पक्षिणां पतिम् । फणिपतिभाषितं तिथिविभाविताक्षरं, सुकविमनोहरं हृदि निधेहि केसरम् ।। ३६२ ।। यथा चिरमिह मानसे कलय नन्ददारकं, वरवनमालिनं दितिसुतापहारकम् । व्रजवनितारसोदधिनिमग्नमानसं, रवितनयातटे कलितपीतवाससम् ।। ३६३ ।। इति केसरम् १६५. १६६. प्रथ एला प्रथमं करं रचय जगणमनु कान्ते ! नगणद्वयं तदनु कुरु यगणमन्ते । फणिभाषिता शरपरिकलितविरामा, कृतसंस्तुतिः सकलवरकविभिरेला ।। ३६४ ।। १. ख. बन्धू । *टिप्पणी-१ छन्दोमञ्जरी, द्वितीयस्तबक, कारिका १३९
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy