SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ १२४ । क्तिक-दितीयखण्ड [३४६- ३३ अपि च मणिगुणनिकरोदाहृतिरिह शरभोदाहृतो ज्ञेया । स्रगुदाहरणं ज्ञेयम् लक्षणवाक्ये तु शरभस्य ॥ ३४६ ।। यथावा नरकरिपुरवतु निखिलसुरगति रमितमहिमभरसहजनिवसतिः' । अनवधिमणिगुणनिकरपरिचितः , सरिदधिपतिरिव धृततनुविभवः ॥ ३५० ॥ अयि ! सहचरि ! रुचिरतरगुणमयी , प्रदिमवसतिरनपगतपरिमला। स्रगिव निवसति लसदनुपमरसा , सुमुखि ! मुदितदनुजदलनहृदये ।। ३५१ ॥ इति छन्दोमञ्जर्यामुदाहरणद्वयं 'यतिभेदेनोक्तम् । प्रकृतं तु शरभमेव इति न कश्चिद् विशेषः । १६१. प्रथ निशिपालकम धेहि भगणं तदनु भूपतिमथो करं, देहि नगणं च रगणं कुरु ततः परम् । नागनृपपिङ्गलसुभाषितमुदीरितं , वृत्तममलं हृदि निधेहि निशिपालकम् ।। ३५२ ॥ यथा गोपतरुणीजनमनोहरणपण्डितं, ___ हस्तयुगधारितसुवेणुपरिमण्डितम् ।। चन्द्रकविराजितविलोलमुकुटं हृदा, नौमि हरिमर्कतनयातटगतं सदा ।। ३५३ ।। यथा वा, भूषणे - चन्द्रमुखि ! जीवमुखि (षि) ! वाति मलयानिले, याति मम चित्तमिव पाति मदनानिले । १ क. सनिखिल सुगति । २. गाढ 'वाणीभूषणे'। *टिप्पणी-१ छन्दोमञ्जरी, द्वितीयस्तवक, कारिका १३३, १३२ २ वाणीभूषणम् द्वितीयाध्याय, पद्य २५६ .
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy