SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ५. ३४३ - ३४८] १. वृत्तनिरूपण - प्रकरण [ १२३ यथा यथा वा १५६. अथ मनोहंसः प्रथमं विधेहि करं जकारविराजितं, जगणं ततो भगणेन कारय भूषितम् । विनिधेहि पक्षिपतिं ततस्तिथिजाक्षरं, कुरु हंसमेणविलोचने मनसः परम् ।। ३४३ ।। तनुजाग्निना सखि ! मानसं मम दह्यते, . तनुसन्धिरुष्णगदारुवत् परिभिद्यते । अधरं च शुष्यति वारिमुक्तसुशालिवत्, कुरु मद्गृहं कृपया सदा वनमालिमत् ।। ३४४ ।। नवम वञ्जुलकुञ्जकूजितकोकिले. मधुमत्तचञ्चलचञ्चरीककुलाकुले । समयेतिधीरसमीरकम्पितमानसे, किमु चण्डि मानमनोरथे न विखिद्यसे ।। ३४५ ॥ इति मनोहंसः १५६. १६० अथ शरभम् जलनिधिकृतमिह विरचय नगणं , चरणविरतिमनुविरचय सगणम् । वरफणिपतिविरचितमतिरुचिरं , शरभमखिलहृदि विलसति सुचिरम् ।। ३४६ ॥ . नभसि समुदयति सखि ! हिमकिरणं, वहति सुलघुलघुमलयजपवनम् ।। त्यजति तिमिरमिदमपि (भि) जननयनं , द्रुतमनुविरचय मधुरिपुशयनम् ॥ ३४७ ।। इति शरभम् १६०. इदमेवान्यत्र शशिकला*' इति नामान्तरेण उक्तम् । अथ मणिगुणनिकरसृजौ छन्दसी, किञ्चइदमेव हि यदि वसुयति ८ मणिगुणनिकराख्यमीर्यते हि तदा। यदि तु रसे ६ विश्रामः स्रगिति समाख्यां तदा लभते ।। ३४८ ।। यथा *टिप्पणी-१ छन्दोमजरी, द्वितीयस्तबक, कारिका १३१
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy