SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ १२२ ] वृत्तमौक्तिक - द्वितीयखण्ड [५० ३३८ - ३४२ यथा वा, भूषणे'*रासलास्यगोपकामिनीजनेन खेलता, पुष्पपुञ्जमञ्जुकुञ्जमध्यगेन दोलता। तालनृत्यशालिगोपबालिकाविलासिना, माधवेन जायते सुखाय मन्दहासिना ।। ३३६ ॥ इति चामरम् १५७. एतस्यैव अन्यत्र तूरणकं *२ इति नामान्तरम् । १५८. प्रथ भ्रमरावलिका चरणे विनिधेहि सकारमिषूपमितं, कुरु वर्णमपीषुनिशाकरसंप्रमितम् । फणिनायकपिङ्गलचित्तमुदः कलिका, सखि ! भाति कवीन्द्रमुखे भ्रमरावलिका ।। ३४० ॥ यथा कलकोकिलकूजितपूजितनू (त्न)वनं, वनजाक्षिनवीनसरोजवनीपवनम् । हिमदीधितिकान्तिपयःपरिधौतमिदं, जगदाशु विलोक्य' परित्यज मानमिदम् ॥ ३४१॥ यथा वा, भूषणे - सखि ! सम्प्रति कं प्रति मौनमिदं विहितं, ___मदनेन धनुः सशरं स्वकरे निहितम् । नतिशालिनि का वनमालिनि मानकथा, रतिनायकसायकदुःखमुपैषि वृथा ।। ३४२ ।। इति भ्रमरावलिका १५८. भ्रमरावलीति पिङ्गले १. ख. जगदाशुचि लोक्य । २. 'मुपैति' वाणीभूषणे । *टिप्पणी-१ वाणीभूषणम्, द्वितीयाध्याय, प० २६२ २ छन्दोमञ्जरी, द्वितीयस्तबक, कारिका १३७ ३ वाणीभूषणम्, द्वितीयाध्याय, पद्य २६६ ४ प्राकृतपैङ्गलम्, द्वितीयपरिच्छेद, प० १५४
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy