SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ ५० ३३३ - ३३८] १. वृत्तनिरूपण -प्रकरण [ १२१ यथा अयममृतमरीचिदिग्वधूकर्णपूरं सपदि परिविधातुं कोऽपि कामीव कान्तः । सरस इव नभस्तोऽत्यन्तविस्तारयुक्ता दुड़गणकुमुदानि प्रोच्चकैरुच्चिनोति ॥ ३३३ ॥ यथा वा, पाण्डवचरितेभवनमिव ततस्ते बाणजालै रकुर्वन्, गजरथहयपृष्ठे बाहुयुद्धे च दक्षाः । विधृतनिशितखड्गाश्चर्मणा भासमाना, विदधुरथ समाजे मण्डलात् सव्यवामात् ।। ३३४ ।। यथा वा, अस्मपितामहमहाकविपण्डितश्रीरायभट्टकृते शृङ्गारकल्लोले खण्डकाव्येमन इव रमणीनां रागिणी वारुणीयं, हृदयमिव युवानस्तस्कराः स्वं हरन्ति । भवनमिव मदीयं नाथ शून्यो हि देश स्तव न गमनमीहे पान्थ कामाभिरामा ।। ३३५ ।। यथा वा, कृष्ण निरवधिदिनमाना यं विना गोपवध्व स्तमभिकमभिसायं वीक्षमाणा ननन्दुः । स्मितमधुरमपाङ्गालोकनं प्रीतिवल्याः, कुसुममिव तदीयं वीक्ष्य कृष्णोप्यतुष्यत् ॥ ३३६ ॥ इति मालिनी १५६. १५७. अथ चामरम् पक्षिराजभूपतिक्रमेण यद् विराजते, बाणभूमिसंख्ययाक्षरं च यत्र भासते । नागराजभाषितं तदेव चारुचामरं, मानसे विधेहि पाठतोऽपि मोहितामरम् ॥ ३३८ ।। नौमि गोपकामिनीमनोविनोदकारणं, लीलयावधूतकंसराजमत्तवारणम् । कालियाहिमस्तकोल्लसन्मणिप्रकाशितं, नन्दनन्दनं सदैव योगिचित्तभासितम् ॥ ३३८ ।। यथा
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy