SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ १२० ] वृतमौक्तिक - द्वितीयखण्ड [ ५० ३३० - ३३२ 'अत्रापि प्रस्तारगत्या चतुर्दशाक्षरस्य चतुरशीत्यधिकानि त्रिशतानि षोडश - सहस्राणि च भेदास्तेषु कियन्तो भेदाः प्रदर्शिताः, शेषभेदा: सुधीभिराकरतः स्वमत्या वा प्रस्तार्य समूहनीया इति दिक् *। इति चतुर्दशाक्षरम् । अथ पञ्चदशाक्षरम् तत्र प्रथमम् -- यथा १५५. लोलाखेल: यस्मिन् वृत्ते व्यश्वैः संख्याता दृश्यन्ते कर्णाः, पादे पादे तिया सम्प्रोक्ताः संशोभन्ते वर्णाः । हारकोऽन्ते यस्मिन्नागानामीशेन प्रोक्त', लोके वृत्तानां सारं लीलाखेलाख्यं तद्वृत्तम् ।। ३३० ।। देवैर्वन्द्य ं त्रैलोक्यास्थानं देहं खर्वीकुर्वन्, दैत्यानामीशं भूम्यां ख्यातः ' पातालस्थं कुर्वन् । स्वाराज्यं देवेशा यान्त्यन्तं स्थैर्याढ्य संयच्छन्, मामव्याद् गोविन्दो वैरोच्यानाशीः ' पद्य ं गर्जन् ।। ३३१ ॥ इति लोला खेल: १५५. यथा वा - a ' मा कान्ते पक्षस्यान्ते पर्याकाशे देशेस्वाप्सी:, इति ज्योतिषिकाणां कालपरिमाणपरं उदाहरणमिति कण्ठाभरणे * । लीलाखेलस्य एतस्यैवान्यत्र सारङ्गिका" इति नामान्तरमुक्तम् । १५६. श्रथ मालिनी द्विजकरवलयाढ्या नूपुरारावयुक्ता, श्रवणरचितपुष्पप्रोतताटङ्कयुग्मा | वसुरचितविरामा सर्वलोकैकवर्णा, फणिपनृपतिकान्ता भासते मालिनीयम् ॥ ३३२ ॥ १. पंक्तित्रयं नास्तिक. प्रतो । २. ख. चातः । ३. ख. वैरोचन्याशी: * टिप्पणी - १ ग्रन्थान्तरेषु प्राप्तशेषभेदाः पञ्चमपरिशिष्टे पर्यालोच्याः । * टिप्पणी - २ मा कान्ते ! पक्षस्यान्ते पर्याकाशे देशे स्वाप्सीः, कान्तं वक्त्रं वृत्तं पूर्णं चन्द्र ं मत्वा रात्री चेत् । क्षुत्क्षामः प्राटश्चेतश्चेतो राहुः क्रूरः प्राद्यात्, तस्माद्ध्वान्ते हर्म्यस्यान्ते शय्यैकान्ते कर्त्तव्या ॥ * टिप्पणी - ३ प्राकृतपैंगलम् - द्वितीयपरिच्छेद, पद्य १५६ । [ कण्ठाभरण ]
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy