________________
१२० ]
वृतमौक्तिक - द्वितीयखण्ड
[ ५० ३३० - ३३२
'अत्रापि प्रस्तारगत्या चतुर्दशाक्षरस्य चतुरशीत्यधिकानि त्रिशतानि षोडश - सहस्राणि च भेदास्तेषु कियन्तो भेदाः प्रदर्शिताः, शेषभेदा: सुधीभिराकरतः स्वमत्या वा प्रस्तार्य समूहनीया इति दिक् *।
इति चतुर्दशाक्षरम् ।
अथ पञ्चदशाक्षरम्
तत्र प्रथमम् --
यथा
१५५. लोलाखेल:
यस्मिन् वृत्ते व्यश्वैः संख्याता दृश्यन्ते कर्णाः,
पादे पादे तिया सम्प्रोक्ताः संशोभन्ते वर्णाः । हारकोऽन्ते यस्मिन्नागानामीशेन प्रोक्त',
लोके वृत्तानां सारं लीलाखेलाख्यं तद्वृत्तम् ।। ३३० ।। देवैर्वन्द्य ं त्रैलोक्यास्थानं देहं खर्वीकुर्वन्,
दैत्यानामीशं भूम्यां ख्यातः ' पातालस्थं कुर्वन् । स्वाराज्यं देवेशा यान्त्यन्तं स्थैर्याढ्य संयच्छन्,
मामव्याद् गोविन्दो वैरोच्यानाशीः ' पद्य ं गर्जन् ।। ३३१ ॥ इति लोला खेल: १५५.
यथा वा -
a
' मा कान्ते पक्षस्यान्ते पर्याकाशे देशेस्वाप्सी:, इति ज्योतिषिकाणां कालपरिमाणपरं उदाहरणमिति कण्ठाभरणे * । लीलाखेलस्य एतस्यैवान्यत्र सारङ्गिका" इति नामान्तरमुक्तम् ।
१५६. श्रथ मालिनी
द्विजकरवलयाढ्या नूपुरारावयुक्ता,
श्रवणरचितपुष्पप्रोतताटङ्कयुग्मा |
वसुरचितविरामा सर्वलोकैकवर्णा,
फणिपनृपतिकान्ता भासते मालिनीयम् ॥ ३३२ ॥
१. पंक्तित्रयं नास्तिक. प्रतो । २. ख. चातः । ३. ख. वैरोचन्याशी: * टिप्पणी - १ ग्रन्थान्तरेषु प्राप्तशेषभेदाः पञ्चमपरिशिष्टे पर्यालोच्याः । * टिप्पणी - २ मा कान्ते ! पक्षस्यान्ते पर्याकाशे देशे स्वाप्सीः,
कान्तं वक्त्रं वृत्तं पूर्णं चन्द्र ं मत्वा रात्री चेत् । क्षुत्क्षामः प्राटश्चेतश्चेतो राहुः क्रूरः प्राद्यात्,
तस्माद्ध्वान्ते हर्म्यस्यान्ते शय्यैकान्ते कर्त्तव्या ॥
* टिप्पणी - ३ प्राकृतपैंगलम् - द्वितीयपरिच्छेद, पद्य १५६ ।
[ कण्ठाभरण ]