SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ प० ३२४ - ३२६ ] यथा यथा यथा १. वृत्तनिरूपण - प्रकरण फणिपतिभाषितारविहयैविरति र्वरक विमानसेऽतिविमला जयति ।। ३२४ ॥ व्रजजननागरीदधिहृतावतुला, तरणिसुतात हरितनुर्विमला' । वरवनितादृशां सुसुकृतैककला, मम विमले सदा भवतु हृद्यचला ।। ३२५ ॥ इति विमला १५२. १५३. अथ मल्लिका कुरु गन्धयुग्मसहितं मृगाधिपति, रचयाशु सन्ततमथो नरावपि सम् । इह मल्लिकां कलयतां विलासवतीं, नवपञ्चकैर्यतियुतां मुदो' जननीम् ।। ३२६ ।। सखि ! नन्दसूनुरिह मे मनोहरणः, जनताप्रसादसुमुखस्तमोहरणः । भविता सहायकरणो जनानुगतः, करवै कमत्र शरणं वने सुखत: ।। ३२७ ।। इति मल्लिका १५३. १५४. प्रथ मणिगणम् जलधिमित नगणमिह कलयत, तदनु च लघुयुगमपि रचयत । सकलफणिनृपतिविरचितमिति, निजहृदि कलयत मणिगणमिति ।। ३२८ ।। भुजयुगल विलसितफणिवलय, कृतसकलदितिसुतकुलविलय । प्रलयसमयभयजनक सलय 3, वृषगमनमपि सुखमनुकलय ॥ ३२६ ॥ इति मणिगणम् १५४. [ ११६ १. पद्यस्य पूर्वाद्ध भागं नास्ति ख. प्रतौ । २. ख. मुदा । ३. ख. जनसकलय ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy