SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ११८ ] वृत्तमोक्तिक-द्वितीयखण्ड [१० ३१९ - ३२३ देवपतिगर्वहरखण्डनसुदक्षं, भूमिवलये निहतदैत्यगणलक्षम् ॥ ३१६ ॥ इति इन्दुवदनम् १४६. स्त्रोलिङ्गमन्यत्र । १५०. प्रथ शरभी कणं स्वर्णोज्ज्वलललितताटङ्कयुक्त, संबिभ्राणा द्विजमथ रुतं नूपुराढ्यम् । हारं पुष्पं वलययुगलं धारयन्ती, वेदैश्छिन्ना जयति शरभी पिङ्गलोक्ता ।। ३२०॥ यथा वन्दे कृष्णं नवजलधरश्यामलाङ्ग, वृन्दारण्ये व्रजयुवतिभिर्जातसङ्गम् । कालिन्दीये सरसपुलिने क्रीडमानं', कालीयाहेः प्रथितयशसो धूतमानम् ॥ ३२१ ॥ इति शरभी १५०. १५१. अथ अहिधृतिः रचय नयुगलं कुरु ततो भगणं, ___लघुगुरुसहितं कुरु तथा जगणम् । मुनिविरतियुता फणिनृपस्य कृतिः, जगति विजयते सुविमलाऽहिधृतिः ।। ३२२ ॥' सकलतनुभृतां जलमपेयतरं, विगतवि[ष]भयं रचयितु कृपया। पतति तरुवराच्छिरसि नन्दसुते, भुवनभरसहा विजयतेऽहिधृतिः ॥ ३२३॥* इति अहिति: १५१. १५२. अथ विमला रचय न-भूपती कुरु तथा भगणं, लघुवलयाचितं च विरती जगणम् । यथा ख. सवमानं। २. पूर्ण प नास्ति क. प्रतो । *टिप्पणी-१ वृत्तरत्नाकरः प्र. ३, का० ८२
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy