SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ प० ३१४-३१८ ] यथा यथा १. वृत्तनिरूपण प्रकरण १४७. अथ नान्दीमुखी द्विजपरिकलिता हस्तयुक् कङ्कणाढ्या, विरुतविलसित नूपुरो धारयन्ती । रसकनकयुतं हारमुच्चैर्दधाना, यथा स्वरविरतियुता भाति नान्दीमुखीयम् ।। ३१४ ॥ नखगलदसृजां पानतो भीषणास्यः सुरनृपतिमुखैर्देवसंधै रुपास्यः । भयजनकरवैर्नादयद्दिङ मुखानि, प्रकटयतु स वः सिंहवक्त्रः सुखानि ।। ३१५ ।। इति नान्दीमुखी १४७, १४८. प्रथ वैदर्भी कर्णे कृत्वा कनकसुललितं ताटङ्कं, बिभ्राणाद्विजमथ वलयं हस्ताग्रे । दिव्यं हारद्वितयमथ दधाना युक्त वेदछिन्ना जगति विजयते वैदर्भी ।। ३१६ ।। वन्दे नित्यं नरमृगपतिदेहं व्यग्रं, दैत्येशोरःस्थलदलनविधावत्युग्रम् । प्रह्लादस्याभिलषितवरदं सृक्काग्रे, संलिह्यन्तं रुधिरविलुलितं जिह्वाग्रम् ।। ३१७ । इति वैदर्भी १४८. १४६. अथ इन्दुवदनम् हि भगणं तदनु धारय जकारं, हस्तमथ कारय ततोऽपि च नकारम् । हारयुगलं तदनु देहि चरणान्ते, [ ११७ नागकृतमिन्दुवदनं भवति कान्ते ! ।। ३१८ । नौमि वनिता वितत सरसयुक्त, गोकुलवधूजनमनोहरणसक्तम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy