SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ वृत्तमौक्तिक - द्वितीयखण्ड [१०३०६-३१३ यथावा, कृष्णकुतूहलेवजयुवतिभिरित्यभिमतवचसि, प्रतिपदममृतद्रवमिव विकिरति । मनसिजविशिखप्रपतनविधुत स्वविरहदहनप्रशमनमकलि' ॥ ३०६ ।। इति प्रहरणकलिका १४४. १४५. प्रथ वासन्ती की कृत्वा कुण्डलसहितौ गन्धं पुष्पं, हस्ते धृत्वा कङ्कणमथ हारं राजन्तम् । स्वर्णेनाढयं नूपुरमथ धृत्वा राजन्ती, नागप्रोक्ता राजति कविचित्ते वासन्ती ।। ३१० ।। यथा वन्दे गोपीमन्मथजनकं कंसाराति, भूमेः कार्यार्थं नृषु कृतमिथ्याविख्यातिम् । रासे वंशीवादननिपुणं कुञ्ज कुञ्ज, लीलालोलं गोकुलनवनारीणां पुजे ॥ ३११ ॥ इति वासन्ती १४५. १४६. अथ लोला कर्णे कुण्डलयुक्ता हस्तं स्वर्णसनाथं, बिभ्राणा वलयाढयं हारौ चोज्ज्वलपुष्पौ । सध्वानं च दधाना दिव्यं नूपुरयुग्मं, नागोक्ता कविचित्ते कान्ता राजति लोला ।। ३१२ । यथा गोपालं कलयेऽहं नित्यं नन्दकिशोरं, वृन्दारण्यनिवासं गोपीमानसचौरम् । वंशीवादनसक्त नव्ये कुञ्जकुटीरे, नारीभिः कृतरासं कालिन्दीवरतीरे ।। ३१३ ।। __ इति लोला १४६. १. क. कमलि । २. स्व. चोरं।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy