________________
वृत्तमौक्तिक - द्वितीयखण्ड
[१०३०६-३१३
यथावा, कृष्णकुतूहलेवजयुवतिभिरित्यभिमतवचसि,
प्रतिपदममृतद्रवमिव विकिरति । मनसिजविशिखप्रपतनविधुत
स्वविरहदहनप्रशमनमकलि' ॥ ३०६ ।। इति प्रहरणकलिका १४४.
१४५. प्रथ वासन्ती की कृत्वा कुण्डलसहितौ गन्धं पुष्पं,
हस्ते धृत्वा कङ्कणमथ हारं राजन्तम् । स्वर्णेनाढयं नूपुरमथ धृत्वा राजन्ती,
नागप्रोक्ता राजति कविचित्ते वासन्ती ।। ३१० ।।
यथा
वन्दे गोपीमन्मथजनकं कंसाराति,
भूमेः कार्यार्थं नृषु कृतमिथ्याविख्यातिम् । रासे वंशीवादननिपुणं कुञ्ज कुञ्ज,
लीलालोलं गोकुलनवनारीणां पुजे ॥ ३११ ॥
इति वासन्ती १४५.
१४६. अथ लोला कर्णे कुण्डलयुक्ता हस्तं स्वर्णसनाथं,
बिभ्राणा वलयाढयं हारौ चोज्ज्वलपुष्पौ । सध्वानं च दधाना दिव्यं नूपुरयुग्मं,
नागोक्ता कविचित्ते कान्ता राजति लोला ।। ३१२ ।
यथा
गोपालं कलयेऽहं नित्यं नन्दकिशोरं,
वृन्दारण्यनिवासं गोपीमानसचौरम् । वंशीवादनसक्त नव्ये कुञ्जकुटीरे,
नारीभिः कृतरासं कालिन्दीवरतीरे ।। ३१३ ।।
__ इति लोला १४६.
१. क. कमलि । २. स्व. चोरं।