SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ ५०३०३ - ३०८ १. वृत्तनिरूपण -प्रकरण [११५ हस्ताग्रे राजविरचितवलयद्वन्द्वा, स्तुत्या संप्रोक्ता वरकविभिरसम्बाधा ।। ३०३ ॥ यथा वन्दे गोपालं व्रजजनतरुणीधीरं, रासक्रीडायामभिगतयमुनातीरम् । देवानां वन्द्य हृतवरवनिताचीरं, बालैः संयुक्त दितिसुतदलने वीरम् ॥ ३०४ ॥ इति असम्बाधा १४२. १४३. अथ अपराजिता द्विजपरिकलिता करेण विराजिता, कुचयुगकलिता प्रलम्बितहारिणी! भुवननिगदितातिशोभितवणिनी, रतिर्जयत्यपराजिता ।। ३०५ ।। यथा तितिा .. ... अतिरुचिदशनैः सभातमसां हरः, दितिसुतरुधिरः सुरक्तनखाङ्कुरः । जलभृदुडुगणौ सटाभिरुपाहरत्', जयति हरितनुर्भटानपि संहरत् ॥ ३०६ ॥ इति अपराजिता १४३. १४४. अथ प्रहरणकलिका रचयत नगणद्वयमथ भगणं, लघुगुरुसहितं कलयत नगणम् । प्रहरणकलिका मुनियतिसहिता, फणिपतिकथिता कविजनमहिता ॥ ३०७ ।। यथा नम मधुमथनं जलनिधिशयनं, सुरगणनमितं सरसिजनयनम् । इति गदनमतिर्भवति हृदि यदा, भवजलनिधि[त]स्तरति सखि ! तदा ॥ ३०८ ॥ १. ख. उपाहरन् । २. ख. संहरन् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy