SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ११४ ] यथा यथा वा, कृष्णकुतूहले - यथा वृत्तमौक्तिक- द्वितीयखण्ड लोके त्वदीययशसा धवलीकृतेऽस्मिन्, छायाभयं निजशरीरकृतं विमुच्य' । ज्योत्स्नावतीषु रजनीष्वभिसारिकाणां सङ्घः प्रियस्य सदनं सुखतः प्रयाति ॥ २६८ ॥ पातुं न पारयति यत्कथितं पयस्त द्दध्नो विनाश्य दृढनाशयति स्वकीयान् ' । खण्डं निधाय दधिखण्डमखण्डमेव, क्षिप्त्वा मुखे निखिलमत्ति मुखे सुतस्ते ॥ २६६ ॥ इति वसन्ततिलका १४०. १४१. श्रथ चक्रम् कुण्डलकलितदहनमित नगणं, शङ्खसहितमिह विरचय सगणम् । कुण्डल नरपतिवरक विकलितं, क्रमखिलकविजनहृदि ललितम् ॥ ३०० ॥ कोकिलकलरव सुललितसमये, [ १० २६८ - ३०२ शीतलमलयजपवनसुखमये । कामविशिखचयविदलितहृदये, सुन्दरि ! परिहर हृदयमदमये ।। ३०१ ।। यथा वा वाणीभूषणे - [ द्वितीयाध्याय, पद्य २५८ ] सुन्दरि ! नभसि जलदचयरुचिरे, देहि नयनयुगमतिघनचिकुरे । मानमिह न कुरु जलधरसमये, किं तव भवति हृदयमिदमदये ॥ ३०२ ॥ इति चक्रम् १४१. १४२. अथ प्रसम्बाधा बिभ्राणा कर्णो कलितल लितताटङ्कौ (ङ्का), बाणैः सञ्छिन्नाद्विजविरचितशोभाढ्या । क. विमुक्तः । २. ख. दृढमाशयति स्वकोशात् । ३. ख. कुण्डली ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy