SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ११२] वृत्तमौक्तिक - द्वितीयखण्ड [५० २८६-२६३ १३६. अथ सुध तिः कुरु न-सगणौ पादे तकारी तथा, कलय वलयं स्युः कामवर्णा यथा । रसपरिमितैर्वर्णैस्तथा स्याद् यतिः, __ फणिपकथिता संशोभते सुध तिः ॥ २८६ ॥ यथा वदनवलितै गैर्युता सद्वया, लुलितललिता लोलालसाक्षिद्वया । सखि हरिगृहाद् याति प्रगे राधिका, सकलसुदृशां नित्यं मनोबाधिका ॥ २६० ।। इति सुधु तिः १३६. १३७. अथ लक्ष्मीः कर्णे विराजिसरसकुण्डलान्विता, गन्धाढयपुष्पयुतकरेण शोभिता। वक्षोरुहे च विमलहारशोभिनी, लक्ष्मीः सदा फलतु ममातुलं फलम् ।। २६१ ॥ यथा वन्दे हरि फणिपतिभोगशायिनं, सर्वेश्वरं सकलजनेष्टदायिनम् । पीताम्बरं मणिमुकुटादिभासुरं, गो-गोपिकानिकरवृतं हतासुरम् ।। २६२ ।। इति लक्ष्मी: १३७. १३८. प्रथ विमलगतिः जलधिमित नगणमिह कलय, तदनु च सखि लघुमिह रचय । फणिपतिसुकलितमिति भवति, वितनु यति विमलगति सुदति ! ॥ २६३ ।।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy