SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ प० २८४.२८८] १. वृत्तनिरूपण-प्रकरण यथा शशधरवदनं राधिकारसालं, सरसिजनयनं पङ्कजालिमालम् ॥ २८४ ॥ इति क्षमा १३३. इयमेव क्वचिद् गणान्तरेणापि क्षमैव'* भवति । १३४. अथ लता कलय नगणं विधेहि ततः करं, ____ जगणयुगलं च देहि ततः परम् । चरणविरतौ गुरुं कुरु सम्मता, रसकृतयतिर्मुदा विहिता लता ।। २८५ ।। कलय हृदये मुदा वजनायकं, ललितमुकुटं सदा सुखदायकम् । युवतिसहितं व्रजेन्द्रसुतं हरिं, कनकवसनं भवाम्बुनिधेस्तरिम् ॥ २८६ ॥ इति लता १३४. १३५. अथ चन्द्रलेखम् कुरु न-सगणौ पक्षिराजं च युक्तं, __ रचय रगणं कामवणरमुक्तम् । तदनु च पुनः कुण्डलं धेहि शेष, ___ कलय फणिना भाषितं चन्द्रलेखम् ।।२८७।। यथा नमत सततं नन्दगोपस्य सूनु, फणिप-दमनं दानवोलूकभानुम् । कमलवदनं राधिकाया रसालं, तरलनयनं पङ्कजालीसुमालम् ।। २८८ ।। इति चन्द्र लेखम् १३५. चन्द्रलेखा' इत्यन्यत्र । *टिप्पणी-१ वृत्तरत्नाकरस्य (अ० ३ का० ७५) नारायणीटीकायो 'इयं क्षमैव प्राचार्यों मतभेदेन संज्ञान्तरार्थ पुनरूचे'। *टिप्पणी-२ छन्दोमञ्जरी, द्वितीयस्तबक, कारिका १०५
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy