SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ११० ] वृत्तमौक्तिक - द्वितीयखण्ड [५० २७६ - २८३ १३१ अथ कलहंसः सगणं विधेहि जगणं च सुयुक्त, सगणद्वयं कुरु पुनः फणिवित्तम् । गुरुमन्तगं कुरु तथा हृतचित्तं, कलहंसनामकमिदं वरवृत्तम् ।। २७६ ।। यथा नवनीतचोरममलद्युतिशोभं, व्रजसुन्दरीवदनपङ्कजलोभम् । लालतादिगोपवनिताकृतरासं, कलये हरिं निजहृदा वरहासम् ॥ २८० ॥ इति कलहंसः १३१. कुत्रचिदयमेव सिंहनाद इति, क्वचिच्च कुटजाख्यमिति । १३२. अथ मगेन्द्रमुखम् कुरु नगणं तदनन्तरं नरेन्द्र, तदनु च जं कुरु पक्षिणामथेन्द्रम् । तदनु विधारय नूपुरं पदान्ते रचय मृगेन्द्रमुखं सुखेन कान्ते ! ॥ २८१ ॥ कुमुदवनीषु सखे ! विधूतबन्धः, कमलवनस्य सदा हृतातिगन्धः । विधुरुदितो धवलीकृतातिलोकः. प्रतिरजनीषु च दत्तकोकशोकः ।। २८२ ॥ इति मृगेन्द्र मुखम् १३२. १३३. अथ क्षमा द्विजवर-सगणौ धेहि वैनतेयं, यगणमथ तथा पण्डितालिगेयम् । मुनिरचितयतिः सज्जनादिमेयं, फणिपतिकथिता राजति क्षमेयम् ।। २८३ ॥ यथा यथा कलयत हृदये नन्दगोपसूनु, फणिपतिदमनं न्यक्कृतातिभानुम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy