SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ प० २७५ - २७८ ] १. वृत्तनिरूपण -प्रकरण [१०६ यथा १२६. प्रथ मञ्जुभाषिणो करसङ्गिपुष्पयुतकङ्कणान्विता, रसरूपरावमितनूपुराञ्चिता। कुचशोभमानवरहारधारिणी, कुरुते मुदं मनसि मञ्जुभाषिणी ॥ २७५ ।। जनितेन मित्रविरहेण दुःखिता, मिलितु तथैव वनिता हरेहरित् । विधुबिम्बचित्तभवयन्त्रपूजनं, कुसुमैस्तनोति नवतारकामयैः ॥ २७६ ।। इति मजुभाषिणी १२६. सुनन्दिनी इत्यन्यत्र । अन्यत्रेति शम्भौ । क्वचिदियमेव प्रबोधिता च*। १३०. प्रथ चन्द्रिका कुरु नगणयुगं धेहि पादे ततः, तगणयुगलकं गोऽपि चान्ते ततः। चरणमनु तथा कामवर्णान्विता , हयरसविरतिश्चन्द्रिका पूजिता ॥ २७७ ॥ यथा'कलयत हृदये शैलसंधारक, मुनिजनमहितं देवकीदारकम् । व्रजजनवनिता-दुःखसन्तारकं, जलधररुचिरं दैत्यसंहारकम् ।। २७८ ।। इति चन्द्रिका १३०. ___'इह दुरधिगमैः किञ्चिदेवागमैः ।' इत्यादि किरातार्जुनीये २ । क्वचिदियमेव उत्पलिनी इति प्रसिद्धा । यथा वा १. ख. यथा उदाहरण नास्ति। *टिप्पणी-१ छन्दोमञ्जरी, द्वितीयस्तबक, कारिका ९९ एवं १०२। *टिप्पणी--२ 'इह दुरधिगमः किञ्चिदेवागमः सततमसुतरं वर्णयत्यन्तरम् ।। अमुमतिविपिनं वेददिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम् ।। [किरातार्जुनीयम् सं० ५, १० १०)
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy