________________
प० २७५ - २७८ ]
१. वृत्तनिरूपण -प्रकरण
[१०६
यथा
१२६. प्रथ मञ्जुभाषिणो करसङ्गिपुष्पयुतकङ्कणान्विता,
रसरूपरावमितनूपुराञ्चिता। कुचशोभमानवरहारधारिणी,
कुरुते मुदं मनसि मञ्जुभाषिणी ॥ २७५ ।। जनितेन मित्रविरहेण दुःखिता,
मिलितु तथैव वनिता हरेहरित् । विधुबिम्बचित्तभवयन्त्रपूजनं,
कुसुमैस्तनोति नवतारकामयैः ॥ २७६ ।।
इति मजुभाषिणी १२६. सुनन्दिनी इत्यन्यत्र । अन्यत्रेति शम्भौ । क्वचिदियमेव प्रबोधिता च*।
१३०. प्रथ चन्द्रिका कुरु नगणयुगं धेहि पादे ततः,
तगणयुगलकं गोऽपि चान्ते ततः। चरणमनु तथा कामवर्णान्विता ,
हयरसविरतिश्चन्द्रिका पूजिता ॥ २७७ ॥ यथा'कलयत हृदये शैलसंधारक,
मुनिजनमहितं देवकीदारकम् । व्रजजनवनिता-दुःखसन्तारकं,
जलधररुचिरं दैत्यसंहारकम् ।। २७८ ।।
इति चन्द्रिका १३०. ___'इह दुरधिगमैः किञ्चिदेवागमैः ।' इत्यादि किरातार्जुनीये २ । क्वचिदियमेव उत्पलिनी इति प्रसिद्धा ।
यथा वा
१. ख. यथा उदाहरण नास्ति। *टिप्पणी-१ छन्दोमञ्जरी, द्वितीयस्तबक, कारिका ९९ एवं १०२। *टिप्पणी--२
'इह दुरधिगमः किञ्चिदेवागमः सततमसुतरं वर्णयत्यन्तरम् ।। अमुमतिविपिनं वेददिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम् ।।
[किरातार्जुनीयम् सं० ५, १० १०)