SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ १०८] [ २७० - २७४ वृत्तमौक्तिक - द्वितीयखण्ड सत्यं सद्वसु वसुदेवदेवकीभ्यां, रोहिण्यामुडुनि नभस्य कृष्णपक्षे । पर्जन्ये कटति निशीथनीरवाया मष्टम्यां निगमरहस्यमाविरासीत् ॥ २७० ।। इति प्रहर्षिणी १२६. १२७. अथ रुचिरा पयोधरे कुसुमितहारभूषिता, __ सुपुष्पिणी सरसविराविनूपुरा । रसान्विता सकनकरावकङ्कणा, चतुर्यतिः सखि ! रुचिरा विराजते ॥ २७१ ॥ यथा कलापिनं निजदयिताविहारिणं पयोधरं सखि ! कलये विराविणम् । हरिं विना मम सकलं विषायितं, हरेः पुनः सकलमिदं सुखायितम् ।। २७२ ।। इति रुचिरा १२७. १२८. अथ चण्डी कलय नयुगमिह धारय हस्तं, तदनु च विरचय सं किल शस्तम् । चरणविरतियुतभासुरहारा, त्रिजगति वरसखि राजति चण्डी ॥ २७३॥ यथा सरुतचरणयुतनूपुरशोभा, बहुविधविरचितमानसलोभा । हरिगतवनमनुगच्छति राधा सखि मनसिजकृतमानसबाधा ।। २७४ ।। इति चण्डी १२८.
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy