SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ प० २६५ - २६९] १. वृत्तनिरूपण - प्रकरण [ १०७ यथा यथा विलोलद्विरेफावलीनां विरावण, हिमांशोः कराणां च सङ्घन दावेण । वपुर्मे सदा दाहितं शीतयस्वालि, पुरो दर्शयित्वा वपुर्मालतीमालि ॥ २६५ ।। इति कन्दम् १२४. १२५. अथ पङ्कावलिः भं कुरु तदनु नकारमिहानय, धेहि जमथ जगणं परिभावय । शंखमिह तदनु भामिनि मानय, पङ्कसुपरिकलितावलिमानय ॥ २६६ ॥ कोमलसुललितमालति'मालिनि, __ पङ्कजपरिमलसंलुलितालिनि । कोकिलकलकल कूजितशालिनि, राजति हरिरिह वज़ुलजालिनि ॥ २६७ ।। इति पङ्कावलिः १२५. १२६. अथ प्रहर्षिणी कर्णाभ्यां सुललितकुण्डलं दधाना, शंखाभ्यामतिसुरसा कुचाढ्यहारा । विश्रामं ननु रवनूपुरस्य युग्मे, बिभ्राणा सखि ! जयति प्रहर्षिणीयम् ॥ २६८ ॥ यद्दन्ते विलसति भूमिमण्डलं त न्मालिन्यश्रियमुपयातमुज्ज्वलाभे । देवेन्द्ररभिकलितः स्तवप्रयोगै रस्माकं वितरतु शं स कोलदेहः ।। २६६ ।। यथावा, अस्मवृद्धप्रपितामह-महाकविपण्डितश्रीरामचन्द्रभट्टविरचिते कृष्णकुतूहले महाकाव्ये श्रीभगवदाविर्भाववर्णनप्रस्तावे-- यथा १. ख. कुन्दयुमालिनि । २. ख. कोकिलनवकल ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy