SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ वृत्तमौक्तिक - द्वितीयखण्ड [१० २६१ - २६४ इति च श्रीशङ्कराचार्यविरचिते गौरोदशके हरिस्तोत्रे च । 'हा तातेतिऋन्दितमाकर्ण्यविषण्ण' ' इत्यादि रघुवंशे च सहस्रशो निदर्शनानि । इति मत्तमयूरम् १२२. १२३. अथ तारकम् जलराशिविराजितहस्तसयुक्तं, __ चरणस्य तथा विरतौ गुरुवृत्तम्' । हृदये कुरुताखिलमोहितचित्तं, फणिनायकभाषित-तारकवृत्तम् ।। २६१ ॥ यथा विमलं कमलं गरलं मनुते सा, सरसेन विसेन सुसेवितवेषा । अवनं गमनं तदनन्दितचित्तं, हृदये सदये तदये कुरु वित्तम् ॥ २६२ ।। प्रथा वा, भूषणे'२अतिभारतरं हृदि चन्दनपत, __ मनुते सरसीपवनं विषशङ्कम् । तव दुस्तरतारवियोगपयोधि न हि पारमसौ भविता परमाधेः ॥ २६३ ॥ इति तारकम् १२३. १२४. प्रथ कन्दम् शरं हारयुग्मं क्रमादत्र संधेहि, त्रयः पंक्तिसंख्याकवर्ण तथा धेहि । इदं कन्दसंज्ञं समुक्तं फणीन्द्रेण, कवीनां यथा मोदकन्दं कवीन्द्रेण ।। २६४ ॥ १. ख. वित्तम् । *टिप्पणी-१ हा तातेति क्रन्दितमाकर्ण्य विषण्ण स्तस्यान्विष्यन् वेतसगूढं प्रभवं सः । शल्यप्रोतं वीक्ष्य सकुम्भं मुनिपुत्र, तापादन्तः शल्य इवासीत् क्षितिपोपि ॥ [रघुवंश स० ६, प० ७५] *टिप्पणी-२. वाणीभूषणम् द्वि० अ० पद्य २४८
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy