SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २५८ - २६० ] १. वृत्तनिरूपण-प्रकरण [ १०५ एतस्या एवान्यत्र श्रुतिः नवयतिसहितं मगण - तगण - यगण-सगणगुरुयुतं मत्तमयूरमिति गणान्तरेण नामान्तरमुक्तम् । तथा च छन्दोमञ्जर्याम् [द्वितीयस्तबके का. ६७] 'वेदै रन्ध्रम्तौं यसगा मत्तमयूरम् ।' इति लक्षणात् । यथा वन्दे गोपं गोपवधूभिः कृतरासं, हस्ते वंशं रावि दधानं वरहासम् । नव्ये कुञ्ज संविदधानं नवकेलिं, __ लोलाक्षं राधामुखपद्माकरहेलिम् ।। ॥ २५८ ।। इति माया १२२. यथा वा, अस्मद्वृद्धप्रपितामहश्रीरामचन्द्र भट्टविरचित कृष्णकुतूहले महाकाव्ये रासवर्णनप्रस्तावेरासक्रीडासक्तवचस्कायमनस्काः, संस्कारातिप्रापितनाट्यादिविशेषाः । वृन्दारण्यं तालतलोद्घट्ट नवाचा मत्यासंगाच्चक्रुरिमा मत्तमयूरम् ।। २५६ ।। यथा वा, छन्दोमञ्जर्याम् [द्वितीयस्तबके का० ९७] लीलानृत्यन्मत्तमयूरध्वनिकान्तं, __ चञ्चन्नीपामोदिपयोदानिलरम्यम् । कामक्रीडाहृष्टमना गोपवधूभिः, कंसध्वंसी निर्जनवृन्दावनमाप ।। २६० ॥ 'गौरीमम्बामम्बुरुहाक्षीमहमीडे,*' तं संसारध्वान्तविनाशं हरिमीडे २ *टिप्पणी-१ 'लीलारब्धस्थापितलुप्ताखिललोकां लोकातीतैर्योगिभिरन्तश्चिरमृग्याम् । बालादित्यश्रेणिसमानद्युतिपुजा गौरीमम्बामम्बुरुहाक्षीमहमोडे ।। १ । [शङ्कराचार्यकृतगौरीदशकस्तोत्र प० १] स्तोष्ये भक्त्या विष्णुमनादि जगदादि यस्मिन्न तत् संसृतिचक्रं भ्रमतीत्थम् । यस्मिन् दृष्टे नश्यति तत्संसृतिचक्रं, तं संसारध्वान्तविनाशं हरिमीडे॥१॥ [शङ्कराचार्यकृतहरिमीडे स्तोत्र प०.१.] *टिप्पणी-२
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy