________________
१०४ ]
यथा
तत्र
वृत्तमौक्तिक - द्वितीयखण्ड
यथा
तव कुसुमनिभहसितमयि,
इति हि सखि ! हरिरनुवदति,
गततनुमनुकलयति मयि ।
'अत्र प्रस्तारगत्या द्वादशाक्षरस्य षण्णवत्यधिकं सहस्रचतुष्टयं ४०६६ भेदा भवन्ति तेषु कियन्तः प्रदर्शिताः शेषभेदाः, सुधीभिः प्रस्तार्य सूचनीया इति । * " इति द्वादशाक्षरम् ।
अथ त्रयोदशाक्षरम्
परिकलय दृशमयि सुदति ! ।। २५४ ।।
इति तरलनयनम् १२०.
१२१. वाराहः
यस्मिन् पादे दृश्यन्ते संयुक्ताः षट्कर्णाः,
सूर्याणामेकेनाग्राणां संख्याका वर्णाः । कर्णस्यान्ते यस्मिन् संप्रोक्तश्चैको हारः,
[ १०२५४ - २५७
सोऽयं नागोको वाराहो वृत्तानां सारः ।। २५५ ।।
कल्पान्तप्रोद्यद्वारां राशौ दृब्धा मग्नं,
यः क्षोणीपृष्ठं दंष्टाग्रे कृत्वा संलग्नम् । हत्वा दैत्यं दृप्यन्तं सिन्धोर्मध्यादागात्,
कुर्यात् कालः सोऽयं सर्वेषां रक्षां वेगात् ।। २५६ ।।
૨
इति वाराहः १२१.
१२२. अथ माया
हारौ कृत्वा स्वर्णसुमेरुद्वययुक्तौ,
प्रत्येकं हस्तौ वलयाभ्यामपि सक्तौ ।
मिथ्या चित्तस्थस्य दधाना वरवर्णे,
माया सर्वेषां हृदये राजति तूर्णे ४ ।। २५७ ।।
१. क. प्रतौ ' पंक्तिद्वयं नास्ति । २. ख. कोलः । ३. ख. वधान वरवर्णम् । ४. ख. तूर्णम् ।
* टिप्पणी - १. अन्यग्रन्थेषु प्राप्तशेषभेदाः पञ्चमपरिशिष्टेऽवलोकनीयाः ।