SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ १० २४६ - २५३ ] यथा यथा १. वृत्तनिरूपण - प्रकरण सरसक विजनाहिता भाविता, १२८. अथ प्रमुदितवदना भवति सुकविपिङ्गलेनोदिता । सकल रसिकचित्तहृद्या तदा, प्रमुदितवदना तु नौ रौ यदा ॥ २४६ ॥ कलय सखि ! विराजि वृन्दावनं, सहचरि ! कुरु मे शरीरावनम् । यदि कथमपि मानसे भावयेः, *9 इयमेव अन्यत्र प्रभा' यदुकुलतिलकं तदैवानयेः ।। २५० ।। इति प्रमुदितवदना ११८. 1 ११६. प्रथ नवमालिनी सखि ! नवमालिनीं रसविरामां, ननु कलयालि पूर्वयतियुक्ताम् । नजभयकारभावितपदाढ्यां, फणिपतिनागपिङ्गल विभक्ताम् ।। २५१ ।। इह कलयालि ! नन्दसुतबालं, सरसविलासरासकृतमालं, नवघनकान्तिनिर्जिततमालम् । मुनिवरयोगिमानसमरालम् ।। २५२ ।। इति नवमालिनी ११६. १२० अथ तरलनयनम् जलधि-नगणमिह रचयत, रविमित लघुमिह कलयत । सुकविफणिपतिरिति वदति, तरलनयनमिति हि भवति ।। २५३ ।। * टिप्पणी-१ वृत्तरत्नाकरः श्र० ३, का० ६५ [ १०३
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy