SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १०२ ] वृत्तमौक्तिक - द्वितीयखण्ड [५० २४४ - २४८ यथा यथा चेतसि कृष्णं कलयति' ललितं, ___गोकुलगोपीजनहृदि वलितम् । वादितवंशं तरलितमुकुट, कारितरासं विनिहतशकटम् ।। २४४ ।। इति ललितम् ११५. इदमेव अन्यत्र ललना' इत्युक्तम् । ११६. अथ कामवत्ता द्विजवर-सगणौ विधेहि तूर्ण, जगणमथ ततोऽपि देहि कर्णम् । सरससुकविपिङ्गलेन वित्ता, लसति कविमुखेषु कामदत्ता ।। २४५ ॥ कलपरिमलचञ्चलालिमालं, सुललितदलमालतीविशालम् । वनमिदमलिसंलुलद्रसालं, हरिमिह हि विना सुखाय नालम् ।। २४६ ।। ___ इति कामदत्ता ११६. ११७. अथ वसन्तचत्वरम् यदा लघुर्गुरुः क्रमेण भासते, खरांशुवर्णकेन चेद् विकासते । फणीन्द्रनागभाषितं सुसत्वरं, विधेहि मानसे वसन्तचत्वरम् ॥ २४७ ॥ मुदा विलोलमौलिगोपनायकं, हृदा सदैव चित्तमोददायकम् । यदा विभावयिष्यसि त्वमाशु रे, तदा सुखे निमज्जितासि भासुरे ॥ २४८ ।। इति वसन्तचत्वरम् ११७. यथा १. स. ख. कलयत। २ ख. निमङ क्ष्यसि प्रभासुरे । *टिप्पणी-१ छन्दःसूत्र टि०प० १३७
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy