SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ प० २३६ - २४३ ] यथा यथा १. वृत्तनिरूपण - प्रकरण ११३. अथ प्रियंवदा कुसुमसङ्गतकरा रसाहिता, विमलगन्धकुचहारभूषिता । सरुतनूपुर सुशोभिता सदा, जयति चेतसि सखे ! प्रियंवदा ।। २३६ ॥ व्रजवधूजनमनोविमोहनं, सरसचन्दनविलेपचचितं, सरसकेलिषु कलानिकेतनम् । कलय चेतसि हरि सदार्चितम् ।। २४० ।। इति प्रियंवदा ११३. ११४. प्रथ ललिता हारद्वयाचितकुचेन भूषिता, हस्तस्थितोज्ज्वल सुपुष्पकङ्कणा पादे विरावयुतनूपुराञ्चिता, चित्ते चकास्ति ललिता विलासिनी ॥ २४१ ।। गोपीषु केलिरससक्तचेतसं, सूर्यात्मजाविलुलिता तिवेतसम् । चित्तावमोहकर वेणुधारकं, वन्दे सदा ललितनन्ददारकम् ।। २४२ ।। इति ललिता ११४. इयमेव अन्यत्र सुललिता इति गणभेदेन उक्तम् । श्रतएव 'तो भो जरौ सुललिता श्रुतौ यतिः ।' इति वृत्तसारे सयति लक्षणं लक्षितमिति । ११५. अथ ललितम् धेहि भकारं तदनु च तगणं, धारय नं वा तदनु च सगणम् । बाणविरामं फणिपतिकलितं, [ १०१ चेतसि वृत्तं कलयत ललितम् ॥ २४३ ॥
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy