________________
१०० ]
वृत्तमौक्तिक - द्वितीयखण्ड
कुत्रचिद् इयमेव यमुना इति नामान्तरं लभते । 'अयि विजहीहि दृढोपगूहनम् '
इत्युदाहरणान्तरं भारवि स्थिरम् * 1
यथा
यथा
श्रादौ विदधाना हारो वरमेरू,
युक्ता रववद्भ्यां सन्नूपुरकाभ्याम् । कर्णे रसपुष्पोद्यत्कुण्डलयुग्मा,
१११. श्रथ मणिमाला
गौरीकृत देहं व्यालावलिमालं,
नृत्ये विधुनानं कृत्ति पुरकालम् । लोलानलकालै : ' संभूषितभालं,
छिन्ना रसयुक्त र्वर्णैर्मणिमाला ।। २३५ ।।
यस्यामादो पदविरतौ वा कर्णाः,
१. ख. कोलंः ।
कामैः शरणं त्वं संप्राप्य शिवालम् ।। २३६ ॥
इति मणिमाला १११.
११२. श्रथ जलधरमाला
मध्ये विप्रो जलनिधिशैलैश्छिन्ना,
*टिप्पणी - १.
पक्षप्रोक्ता दिनकरसंख्यावर्णाः ।
शीतैः पुष्पैरभिनवशय्यां कृत्वा,
[ १०२३५-२३८
नागप्रोक्ता जलधरमाला भिन्ना ।। २३७ ।।
वक्षस्पीठे तव सुचिरं ध्यायन्ती,
ताम्यच्चित्ता मलयजमूर्ति धृत्वा ।
तिष्ठत्येषा शठविधिदोषं पश्यन्ती ।। २३८ ।। इति जलधरमाला ११२.
विजहीहि दृढोपगूहनं
त्यज नवसङ्गमभीरु ! वल्लभम् । अरुणकरोद्गम एष वर्तते,
वरतनु ! संप्रवदन्ति कुक्कुटाः ॥
पद्यमिदं वृत्तमौक्तिककारेण छन्दोमञ्जरीकृता च भारवेः स्वीकृतं किन्तु तत्कृतो किरातार्जुनीये तु नास्त्युपलब्धिरस्य । श्रतोऽन्यत्र चोह्यम् ।