SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १०० ] वृत्तमौक्तिक - द्वितीयखण्ड कुत्रचिद् इयमेव यमुना इति नामान्तरं लभते । 'अयि विजहीहि दृढोपगूहनम् ' इत्युदाहरणान्तरं भारवि स्थिरम् * 1 यथा यथा श्रादौ विदधाना हारो वरमेरू, युक्ता रववद्भ्यां सन्नूपुरकाभ्याम् । कर्णे रसपुष्पोद्यत्कुण्डलयुग्मा, १११. श्रथ मणिमाला गौरीकृत देहं व्यालावलिमालं, नृत्ये विधुनानं कृत्ति पुरकालम् । लोलानलकालै : ' संभूषितभालं, छिन्ना रसयुक्त र्वर्णैर्मणिमाला ।। २३५ ।। यस्यामादो पदविरतौ वा कर्णाः, १. ख. कोलंः । कामैः शरणं त्वं संप्राप्य शिवालम् ।। २३६ ॥ इति मणिमाला १११. ११२. श्रथ जलधरमाला मध्ये विप्रो जलनिधिशैलैश्छिन्ना, *टिप्पणी - १. पक्षप्रोक्ता दिनकरसंख्यावर्णाः । शीतैः पुष्पैरभिनवशय्यां कृत्वा, [ १०२३५-२३८ नागप्रोक्ता जलधरमाला भिन्ना ।। २३७ ।। वक्षस्पीठे तव सुचिरं ध्यायन्ती, ताम्यच्चित्ता मलयजमूर्ति धृत्वा । तिष्ठत्येषा शठविधिदोषं पश्यन्ती ।। २३८ ।। इति जलधरमाला ११२. विजहीहि दृढोपगूहनं त्यज नवसङ्गमभीरु ! वल्लभम् । अरुणकरोद्गम एष वर्तते, वरतनु ! संप्रवदन्ति कुक्कुटाः ॥ पद्यमिदं वृत्तमौक्तिककारेण छन्दोमञ्जरीकृता च भारवेः स्वीकृतं किन्तु तत्कृतो किरातार्जुनीये तु नास्त्युपलब्धिरस्य । श्रतोऽन्यत्र चोह्यम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy