SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ५० २३० - २३४] १. वृत्तनिरूपण - प्रकरण यथा भययुतचित्तो विगतविलम्बं, कथमपि यातो हरितकदम्बम् । तरणिसुतायास्तटभुवि कृष्णः, स जयति गोपीवसनसतृष्णः ॥ २३० ॥ इति कुसुमविचित्रा १०८. १०६. अथ तामरसम् सरससुरूपसुगन्धसशोभं, ___ कुचयुगसङ्गमसंवृत'लोभम् । रसयुतहारयुगाहितमुक्त, कलयत तामरसं वरवृत्तम् ॥ २३१ ।। यथा विलसति मालतिपुष्पविकासः, न हि हरिदर्शनतो वनवासः । सखि ! नवकेतकिकण्टककर्षः, वनकलितोनुतनूरुहहर्षः ॥ २३२ ॥ इति तामरसम् १०६. ११०. अथ मालती कलय नकारमतोपि नायको, तदनु विधारय पक्षिणां पतिम् । फणिपतिपिङ्गलनागभाषिता, __कविहृदि राजति मालती मता ॥ २३३ ॥ यथा कलयति चेतसि नन्ददारकं, सकलवधूजनचित्त हारकम् । निखिलविमोहकवेणुधारकं, दितिसुतसङ्घविनाशकारकम् ॥ २३४ ।। इति मालती ११० १. ख. संभृतम् । २ ख. कलयत । ३. ख. चीरहारकम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy