________________
९८
वृत्तमौक्तिक - द्वितीयखण्ड
[प० २२७-२२६
१०७. अथ मन्दाकिनी इह यदि नगणद्वयं जायते,
तदनु च रगणद्वयं दीयते । फणिपमुखसुमेरुमन्दाकिनी,
प्रभवति हि तदैव मन्दाकिनी ॥ २२७ ।।
यथा
सखि ! मम पुरतो मुरारेः कथां,
कुरु न कुरु तथा वृथाऽन्यां कथाम् । दि मधुरिपुरेति वृन्दावनं,
कलय मम तदा शरीरावनम् ॥ २२८ ॥
इति मन्दाकिनी १०७. __ क्वचिदियमेव प्रभेति* ' नामान्तरं लभते । 'सह शरधि निजं तथा कार्मुकम्' इत्यादि किराते*२ । यथा वा-'अतिसुरभिरभाजि पुष्पश्रिया' इति माघेऽपि । *3
१०८. अथ कुसुमविचित्रा विरचय विप्रं तदनु च कणं,
पुनरपि तद्वत् कुरु रविवर्णम् । श्रुतिमितपादे विमलचरित्रा,
परमपवित्रा कुसुमविचित्रा ॥ २२६ ॥
*टिप्पणी-१ वृत्तरत्नाकरः अ०३, का०६५. "टिप्पणी-२ सह शरधि निजस्तथा कार्मुकं
वपुरतनु तथैव संवर्मितम् । निहितमपि तथैव पश्यन्नसिं, वृषभगतिरुपाययो विस्मयम् ।।
[किरातार्जुनीयम् स० १८, ५० १६] *टिप्पणी-३ अतिसुरभिरभाजि पुष्पश्रिया
मतनुतरतयेव संतानकः । तरुणपरभत: स्वनं रागिणामतनुत रतये वसन्तानकः ।।
[शिशुपालवधम् स० ६, प० ६७]