________________
५० २२३ - २२३ ]
१. वृत्तनिरूपण -प्रकरण
[ ६७
यथा
१०५. अथ जलोद्धतगतिः अवेहि जगणं ततोऽपि सगणं,
विधेहि जगणं पुनश्च सगणम् । फणीन्द्रकथिता जलोद्धतगतिः,
चकास्ति हृदये कृतातिसुमतिः ।। २२३ ।। नवीननलिनोपमाननयनं,
पयोदरुचिरं पयोधिशयनम् । नमामि कम
सदा निजहृदा भवाम्बुधितरिम् ॥ २२४ ॥ इति जलोद्धतगतिः १०५.
१०६. अथ वैश्वदेवी कर्णा जायन्ते यत्र पूर्व नियुक्ताः,
वह्नस्संख्याका: य-द्वयेन प्रयुक्ताः । बाणार्णैश्छिन्ना वाजिभिश्चापि भिन्ना,
___ नागेनोक्ता सा वैश्वदेवी विभाति ॥ २२५ ॥
यथा
वन्दे गोविन्दं वारिधौ राजमानं,
श्रीलक्ष्मीकान्तं नागतल्पे शयानम् । अत्यन्तं पीतं वस्त्रयुग्मं दधानं,
पार्वे तिष्ठंत्या पद्मया सेव्यमानम् ॥ २२६ ।।
इति वैश्वदेवी १०६.
१३. रमणा
बली बलारातिबलाऽतिशातनं, इ. दिग्दन्तिनादद्रवनाशनस्वनम । वं.
महीधराम्भोधिनवारितक्रम, ययौ रथं घोरमथाधिरुह्य सः ।।
[कुमारसम्भव१५१८) कुमारी
किं ब्रथ रे व्योमचरा महासुराः, स्मरारिसूनुप्रतिपक्षवर्तिनः । मदीयबाणवणवेदना हि साऽधुना कथं विस्मृतिगोचरीकृता।
[कुमारसम्भव १५।४०]
hiro
व