SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ५० २२३ - २२३ ] १. वृत्तनिरूपण -प्रकरण [ ६७ यथा १०५. अथ जलोद्धतगतिः अवेहि जगणं ततोऽपि सगणं, विधेहि जगणं पुनश्च सगणम् । फणीन्द्रकथिता जलोद्धतगतिः, चकास्ति हृदये कृतातिसुमतिः ।। २२३ ।। नवीननलिनोपमाननयनं, पयोदरुचिरं पयोधिशयनम् । नमामि कम सदा निजहृदा भवाम्बुधितरिम् ॥ २२४ ॥ इति जलोद्धतगतिः १०५. १०६. अथ वैश्वदेवी कर्णा जायन्ते यत्र पूर्व नियुक्ताः, वह्नस्संख्याका: य-द्वयेन प्रयुक्ताः । बाणार्णैश्छिन्ना वाजिभिश्चापि भिन्ना, ___ नागेनोक्ता सा वैश्वदेवी विभाति ॥ २२५ ॥ यथा वन्दे गोविन्दं वारिधौ राजमानं, श्रीलक्ष्मीकान्तं नागतल्पे शयानम् । अत्यन्तं पीतं वस्त्रयुग्मं दधानं, पार्वे तिष्ठंत्या पद्मया सेव्यमानम् ॥ २२६ ।। इति वैश्वदेवी १०६. १३. रमणा बली बलारातिबलाऽतिशातनं, इ. दिग्दन्तिनादद्रवनाशनस्वनम । वं. महीधराम्भोधिनवारितक्रम, ययौ रथं घोरमथाधिरुह्य सः ।। [कुमारसम्भव१५१८) कुमारी किं ब्रथ रे व्योमचरा महासुराः, स्मरारिसूनुप्रतिपक्षवर्तिनः । मदीयबाणवणवेदना हि साऽधुना कथं विस्मृतिगोचरीकृता। [कुमारसम्भव १५।४०] hiro व
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy