________________
वृत्तमौक्तिक-द्वितीयखण्ड
७. शीलातुरा--
निवार्यमाणरभितोनुयायिभिग्रहीतुकामैरिव तं मुहुर्मुहुः। अपाति गृध्ररभिमौलि चाकुलभविष्यदेतन्मरणोपदेशिभिः ।
[कुमारसम्भव १।२६] ८. वासन्तिका
अभ्याजतोऽभ्यागततूर्णतर्णकानिर्याणहस्तस्य पुरो दुधुक्षतः । वर्गाद्गवा हुंकृतिचारु निर्यतीरमधोरेक्षत गोमतल्लिकाम् ।
[शिशुपालवध १२१४१] मन्दहासा
न जामदग्न्यः क्षयकालरात्रिकृत्, स क्षत्रियाणां समराय वल्गति । येन त्रिलोकीसुभटेन तेन ते, कुतोऽवकाशः सह विग्रहग्रहे।
[कुमारसम्भव १५५३७]] १०. शिशिरा--
साऽवज्ञमुन्मील्य विलोचने सकृत्, क्षणं मृगेन्द्रण सुषुप्सुना पुनः ।
सैन्यान्न यातः समयाऽपि विव्यथे, वं. कथं सुराजम्भवमन्यथाऽथवा ।
_[शिशुपालवध १२।५२] ११. वैधात्री
प्रयान्ति मन्त्रः(न्त्रैः) प्रशमं भुजङ्गमान मन्त्रसाध्यास्तु भवन्ति धातवः । केचिच्च कञ्चिच्च दशन्ति पन्नगाः, सदा च सर्वच तुदन्ति धातवः ।
सौन्दरानन्द
A.
hi
निम्नाः प्रदेशाः स्थलतामुपागमन्, निम्नत्वमुच्चरपि सर्वतश्च ते। तुरङ्गमारणां व्रजतां खुरैः क्षतारथर्गजेन्द्र : परितः समीकृताः॥
[कुमारसम्भव १४०४४]