SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ वृत्तमौक्तिक-द्वितीयखण्ड ७. शीलातुरा-- निवार्यमाणरभितोनुयायिभिग्रहीतुकामैरिव तं मुहुर्मुहुः। अपाति गृध्ररभिमौलि चाकुलभविष्यदेतन्मरणोपदेशिभिः । [कुमारसम्भव १।२६] ८. वासन्तिका अभ्याजतोऽभ्यागततूर्णतर्णकानिर्याणहस्तस्य पुरो दुधुक्षतः । वर्गाद्गवा हुंकृतिचारु निर्यतीरमधोरेक्षत गोमतल्लिकाम् । [शिशुपालवध १२१४१] मन्दहासा न जामदग्न्यः क्षयकालरात्रिकृत्, स क्षत्रियाणां समराय वल्गति । येन त्रिलोकीसुभटेन तेन ते, कुतोऽवकाशः सह विग्रहग्रहे। [कुमारसम्भव १५५३७]] १०. शिशिरा-- साऽवज्ञमुन्मील्य विलोचने सकृत्, क्षणं मृगेन्द्रण सुषुप्सुना पुनः । सैन्यान्न यातः समयाऽपि विव्यथे, वं. कथं सुराजम्भवमन्यथाऽथवा । _[शिशुपालवध १२।५२] ११. वैधात्री प्रयान्ति मन्त्रः(न्त्रैः) प्रशमं भुजङ्गमान मन्त्रसाध्यास्तु भवन्ति धातवः । केचिच्च कञ्चिच्च दशन्ति पन्नगाः, सदा च सर्वच तुदन्ति धातवः । सौन्दरानन्द A. hi निम्नाः प्रदेशाः स्थलतामुपागमन्, निम्नत्वमुच्चरपि सर्वतश्च ते। तुरङ्गमारणां व्रजतां खुरैः क्षतारथर्गजेन्द्र : परितः समीकृताः॥ [कुमारसम्भव १४०४४]
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy