________________
१. वृत्तनिरुपण - प्रकरण
[६५
bihi bi
or his bibis
ior Hibis
१. वैरासिकी
महाचमूनामधिपाः समन्ततः, संनह्य सद्यः सुतरामुदायुधाः । तस्थुविनम्रक्षितिपालसकुले, तस्याङ्गणद्वारि बहिःप्रकोष्ठके ।।
[कुमारसम्भव १५॥६] २. रताख्यानिकी
परनन्वीतवधूमुखातो, गता न हंस: श्रियमातपत्रजाम् । दूरेऽभवन् भोजबलस्य गच्छतः, शैलोपमातीतगजस्य निम्नगाः॥
[शिशुपालवधम् १२६१] ३. इन्दुमा
चमूप्रभुं मन्मथमर्दनात्मजं, विजित्वरीभिविजयश्रियाश्रितम् । श्रुत्वा सुराणां पृतनाभिरागतं, चित्ते चिरं चुक्षुभिरे महासुराः॥
[कुमारसम्भव १५।२] पुष्टिदा
श्रुत्वेति वाचं वियतो गरीयसीं, क्रोधादहङ्कारपरो महासुरः । प्रकम्पिताशेषजगत्त्रयोऽपि सनाकम्पतोच्चैदिवमभ्यधाच्च सः।
[कुमारसम्भव १५॥३६] ५. उपमेया [रामणीयकम्]--
नितान्तमुत्तुङ्गतुरङ्गहेषितरुद्दामदानद्विपबृहितैः शतैः । चलद्ध्वजस्यन्दननेमिनिःस्वनैश्चाभून्निरुच्छवासमथाकुलं नभः ।
[कुमारसम्भव १४।४१] ६. सौरभेयी--
सङ्गेन वो गर्भतपस्विनः शिशु र्वराक एषोऽन्तमवाप्स्यति ध्रुवम् । अतस्करस्तस्करसङ्गतो यथो, तद्वो निहन्मि प्रथमं ततोप्यमुम।
[कुमारसम्भव १५४२]
to
his
to
his