SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १. वृत्तनिरुपण - प्रकरण [६५ bihi bi or his bibis ior Hibis १. वैरासिकी महाचमूनामधिपाः समन्ततः, संनह्य सद्यः सुतरामुदायुधाः । तस्थुविनम्रक्षितिपालसकुले, तस्याङ्गणद्वारि बहिःप्रकोष्ठके ।। [कुमारसम्भव १५॥६] २. रताख्यानिकी परनन्वीतवधूमुखातो, गता न हंस: श्रियमातपत्रजाम् । दूरेऽभवन् भोजबलस्य गच्छतः, शैलोपमातीतगजस्य निम्नगाः॥ [शिशुपालवधम् १२६१] ३. इन्दुमा चमूप्रभुं मन्मथमर्दनात्मजं, विजित्वरीभिविजयश्रियाश्रितम् । श्रुत्वा सुराणां पृतनाभिरागतं, चित्ते चिरं चुक्षुभिरे महासुराः॥ [कुमारसम्भव १५।२] पुष्टिदा श्रुत्वेति वाचं वियतो गरीयसीं, क्रोधादहङ्कारपरो महासुरः । प्रकम्पिताशेषजगत्त्रयोऽपि सनाकम्पतोच्चैदिवमभ्यधाच्च सः। [कुमारसम्भव १५॥३६] ५. उपमेया [रामणीयकम्]-- नितान्तमुत्तुङ्गतुरङ्गहेषितरुद्दामदानद्विपबृहितैः शतैः । चलद्ध्वजस्यन्दननेमिनिःस्वनैश्चाभून्निरुच्छवासमथाकुलं नभः । [कुमारसम्भव १४।४१] ६. सौरभेयी-- सङ्गेन वो गर्भतपस्विनः शिशु र्वराक एषोऽन्तमवाप्स्यति ध्रुवम् । अतस्करस्तस्करसङ्गतो यथो, तद्वो निहन्मि प्रथमं ततोप्यमुम। [कुमारसम्भव १५४२] to his to his
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy