SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ६४ ] वृत्तमौक्तिक - द्वितीयखण्ड [ ५० २२० - २२२ कद्रू'विनोदेन सुखातिसंभ्रमान्, निद्रां जगामालसमीलितेक्षणः ।। २२० ।। यथा वाकम्पायमाना सखि ! सर्वतो दिशं, शम्पां दधाना नवनीरदावलिः । कम्पायितं संविदधाति मानसं, मां पाहि नन्दस्य सुतं समानय ।। २२१ ।। इति इन्द्रवंशा १०३. १०४. प्रथानयोरुपजातयः यदीन्द्रवंशाचरणेन सङ्गता, पादोऽपि वंशस्थविलस्य जायते । भेदास्तदा स्युः सुरराजसंख्यकाः, नागोदितास्तेप्युपजातिसंज्ञकाः ॥ २२२ ।। इति वंशस्थविलेन्द्रवंशोपजाति:' । अनयोरप्येकत्र प्रथमाक्षरं लघुः, अपरत्र च प्रथमाक्षरं गुरुरिति स्वल्पभेदत्वाच्चतुर्दशोपजातिभेदाः पूर्ववदेव प्रस्ताररचनया भवन्ति । तथा चात्र सर्वत्र स्वल्पभेदाच्छन्दोभ्यामुपजातयो भवन्तीति उपदिश्यत इति दिक् । १. ख. कुण्डविनोदेन । २. ख. सङ्गतः । *टिप्पणी-१ क. ख. प्रतौ वंशस्थविलेन्द्रवंशोपजातेरुदाहरणं न विद्यते । *टिप्पणी-२ ग्रन्थकारेण वंशस्थविलेन्द्रवंशोपजाते तस्य चतुर्दशभेदाः स्वीकृताः, परं तत्तद् भेदानां लक्षणोदाहरणादिभिः प्रतिपादनं नैव कृतम् । अतोऽत्रास्माभिरन्यग्रन्था धारेण तत्तन्नामलक्षणोदाहरणानि प्रस्तूयन्ते । १. वैरासिकी [वं. इ. इ. इ ] ८. वासन्तिका [इ. इ. इ. वं.] २. रताख्यानिकी [इ. वं. इ. इ.] ६. मन्दहासा (नं. इ. इ. वं.] ३. इन्दुमा [वं. वं. इ. इ.] १०. शिशिरा [इ. वं. इ. व.] ४. पुष्टिदा [इ. इ. वं. इ.। ११. वैधात्री वं. वं. इ. वं.] ५. उपमेया [वं. इ. व. इ.] १२. शङ्खचूडा [इ. इ. वं. वं.] ६. सौरभेयी [इ. वं. वं. इ.] १३. रमणा वं. इ. वं. वं.] ७. शीलातुरा [वं. वं. वं. इ.] १४. कुमारी [इ. वं. वं. वं.]
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy