SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ प० २१६ - २१९] १. वृत्तनिरुपण - प्रकरण यथा वा, छन्दोमञ्जर्याम्*तरणिजापुलिने नवपल्लवी परिषदा सह केलिकुतूहलात् । द्रुतविलम्बितचारुविहारिणं, हरिमहं हृदयेन सदा वहे ॥ २१६ ।। इत्यादि रघुवंशमहाकाव्यादिषु च सहस्रशो निदर्शनानि । ___ इति व्रतविलम्बितम् १०१. १०२. अथ वंशस्थविला पयोधरं हारयुगेन सङ्गतं, कर तथा पुष्पसुकङ्कणान्वितम् । सुरावयुक्त दधती च नूपुरं, विभाति वंशस्थविला सखे ! पुरः ।। २१७ ॥ यथा विलोलमौलिं तरलावतंसकं, व्रजाङ्गनामानसलोभकारकम् । करस्थवंशं परिवीतबालकं, हरि भजे गोकुलगोपनायकम् ॥ २१८ ॥ इति वंशस्थविला १०२. नपुंसकमिदमन्यत्र* २ । वंशस्तनितमिति क्वचित् । १०३. अथ इन्द्रवंशा कर्णं सुरूपं धृतकुण्डलद्वयं, ___ पुष्पं सुगन्धं दधती च नूपुरम् । वक्षोजसंभूषितहारशोभिनी, __ स्यादिन्द्रवंशा हृदि मोददायिनी ॥ २१६ ।। यथा कूर्मः श (स)मव्यान् मम यः पयोनिधौ, पृष्ठे महापर्वतघोरघर्षणात् । *टिप्पणी--१ छन्दोमञ्जरी, द्वितीय स्तबक, कारिकाया ७४ उदाहरणम् । २ 'वदन्ति वंशस्थविलं जतो जरौ' छन्दोमंजरी द्वि० स्त० का०६६
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy