SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ६२ ] वृत्तमौक्तिक - द्वितीयखण्ड [ २११.२१५ यथा यथा वा देवकूलिनि मिलद्वनसलिले, दिव्यपुष्पकलिते सुरनमिते । चन्द्रशेखरजटावलिवलिते, देहि शं मम सदा भुवि ललिते ।। २११ ।। चन्द्रवर्म पिहितं घनतिमिर राजवर्त्म रहितं जनगमनैः । इष्टवर्त्म तदलकुरु सरसे, कुञ्जवम॑नि हरिस्तव कुतुकी ।। २१२ ॥ इति छन्दोमर्यामपि। इति चन्द्रवर्त्म १००. इति प्रथमं शतकम् । १०१. अथ व्रतविलम्बितम् कुरु नकारमथो भगणं ततः, - सरवनूपुरपुष्पगुरुं कुरु । कलय शब्दमतो गुरुरन्ततो, द्रुतविलम्बितवृत्तमिदं सखि ! ॥ २१३ ।। अत्रापि समपादस्थयोः पादान्तलघ्वोः वैकल्पिकं गुरुत्वम् । यथा-मत्कृत 'पाण्डवचरिते' महाकाव्ये कर्णवर्णनप्रस्तावे-- नृषु विलक्षणमस्य पुनर्वपु स्सहजकुण्डलवर्मसुमण्डितम् । सकललक्षणलक्षितमद्भुतं, न घटते रथकारकुलोचितम् ॥ २१४ ।। यथा वा, तत्रैव विदुरोक्तोभिदुरमानसमाशुचिचक्षुषं, स विदुरो निनदैरतिभीषणः । सकलबालपराक्रमवर्णनैः सदसि भूमिपति समबोधयत् ॥ २१५ ॥ टिप्पणी-१ छन्दोमञ्जरी. द्वितीयस्तबक, कारिकाया ६५ उदाहरणम ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy